SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू० २६ मासपरिसमापकनक्षत्रनिरूपणम् ४२५ श्रावणलक्षणं मास कति-कियत्संख्यकानि नक्षत्राणि श्रवणादीनि स्वयमस्तगमनेन अहोरात्रपरिसमापकतया क्रमेण नयन्ति - समाप्तं कुर्वन्ति अर्थात् वक्ष्यमाणसंख्यांक स्वस्वदिवसेषु इमानि नक्षत्राणि यदा अस्तं यान्ति तदा श्रावणमासस्याऽहोरात्रस्य परिसमाप्ति भवति, तेन इमानि नक्षत्राणि रात्रिपरिसमापकत्वात् रात्रिनक्षत्राण्यपि कथ्यन्ते इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! ' चत्तारि णक्खत्ता र्णेति' चत्वारि - चतुः संख्यकानि वक्ष्यमाणानि नक्षत्राणि वर्षाणां प्रथमं श्रावणलक्षणमास ं नयन्ति - परिसमापयन्ति, तानि कानि नक्षत्राणि तत्राह - 'तं जहा ' इत्यादि, 'तं जहा' तद्यथा - ' उत्तरासाठा अभिई सवणो घणिट्ठा' उत्तराषाढा अभिजित् श्रवणो धनिष्ठा, एतानि चत्वारि नक्षत्राणि श्रावणमास परिसमापयन्ति, केन प्रकारेणैतानि परिसमापयन्ति तत्राह - 'उत्तरासाढा चउद्दस' इत्यादि, 'उत्तरासादा चउद्दस अहोरत्ते णेइ' तत्रोत्तराषाढा नक्षत्रं श्रावणमासस्य प्रथमात् चतुर्दशाहोरात्रात् नयति-परिसमापयति, तदनन्तरम् 'अभिई सत्त अहोरते णेइ' अभिजिन्नक्षत्रं सप्ताहोरात्रान् नयति-परिसमापयति, तदनन्तरम् 'सवणो अट्ठ अहोर ते णेइ' श्रवणनक्षत्रं श्रावणमासस्याष्टाहोरात्रान् नयति - परिसमापयन्ति, तदनन्तरम् ' धणिट्ठा एवं अहोरत्तं णेइ' धनिष्ठानामकं नक्षत्रमेकक्रमशः परिसमापक स्वयं अस्तगमन द्वारा कितने नक्षत्र हैं ? इसके उत्तर में प्रभु कहते हैं - 'गोमा ! चत्तारि णक्खत्ता णेंति' है गौतम ! वर्षाकाल के प्रथम श्रावणमास के परिसमापक ये चार नक्षत्र हैं- 'तं जहा' उनके नाम इस प्रकार से हैं- 'उत्तरासाढा अभिई सवणो धणिट्ठा' उत्तराषाढा, अभिजित् श्रवण और धनिष्ठा ये चार नक्षत्र किस प्रकार से श्रावण मास के परिसमापक होते हैं ? तो इस सम्बन्ध में सूत्रकार स्पष्ट समझाने के निमित्त कहते हैं - ' उत्तरासादा चउदस अहोरते णेइ' उत्तराषाढा नक्षत्र श्रावण मास के प्रथम के १४ अहो - रातों की परिसमाप्ति करता है 'अभिई सत्त अहोर ते णेइ' अभिजित् नक्षत्र ७ अहोरातों की परिसमाप्ति करता है 'सवणो अट्ठ अहोरते, धणिट्ठा एवं अहोरत्तं इ' श्रवणनक्षत्र आठ अहोरातों की परिसमाप्ति करता है और घनिष्ठा नक्षत्र डेंटला नक्षत्र छे ? खाना भवाणमां अलु उडे छे- 'गोयमा ! चत्तारि णक्खत्ता र्णेति' हे गौतम ! वर्षाआणना प्रथम श्रावणभासना परिसभाया आ यार नक्षत्र छे- 'तं जहा ' तेभना નામ આ પ્રમાણે છે— 'उत्तरासाढा अभिई सवणो धनिट्ठा' उत्तराषाढा, अलिखित श्रवायु भने धनिष्ठा या ચાર નક્ષત્ર કેવી રીતે શ્રાવણમાસના પરિસમાપક હાય છે? આ સમ્બન્ધમાં સૂત્રકાર સ્પષ્ટ सभलववाना आशयथी हे छे - 'उत्तरासादा चउदस अहोरते णेइ' उत्तराषाढा नक्षत्र श्रावणभासना अथमना १४ महारानी परिसमाप्ति १२ छे. 'अभिई सत्त अहोर ते ' अभिनित नक्षत्र ७ अहोरातनी परिसमाप्ति उरे छे. 'सवणे अट्ठ अहोरते धणिट्ठा एवं अहोरत्तं णेइ' श्रवषु नक्षत्र आई अहोरातनी परिसमाप्ति रे, अने धनिष्ठा नक्षत्र ये ज० ५४ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy