SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ४ मण्डलयोरबाधाद्वारनिरूपणम् प्रज्ञप्तं कथितम् इति । एवं सूर्यमण्डलत्रयेषु अबाधामानं दर्शयित्वा उक्ताबशिष्टमण्डलेषुअबाधामानं दर्शयितुमतिदेशमाह-एवं खलु' इत्यादि, 'एवं खलु' एवमुक्तप्रकारेण पूर्वोपदर्शितरीत्वेत्यर्थः, 'एएणं उपाएणं एतेनोपायेन प्रत्यहोरात्रमण्डलपरित्यागरूपेण 'पविसमाणे सुरिए' प्रविशन् जम्बूद्वीपं सूर्यः 'तयाणंतराओ मण्डलाओ' तदनन्तरात् मण्डलात 'तयाणंतरं मंडलं' तदनन्तरं मंडलम् 'संकममाणे' संक्रामन् संक्रामन् 'दो दो जोयणाई' द्वेद्वे योजने 'अड यालीसं च एगसद्विमाए जोयणस्स' अष्टचत्वारिंशतं चैकषष्ठिभागान् योजनस्य 'एगमेगे मंडले' एकैकस्मिन् मण्डले 'अबाहावुद्धिं' अबाधावुद्धिम् ‘णिबुद्धेमाणे णिबुद्धेमाणे' निवर्दयन् निवर्द्धयन् हाययन् निवर्तयन् निर्वर्तयन् त्यजन त्यजनित्यर्थः 'णिवुद्धमाणे-इत्यस्य निवर्द्धयन् इति छाया समवायांगवृत्यनुसारेण कृता-ततश्चपूर्वोक्तः अर्थः संभवति स्थानांगवृत्यदानुपूर्वी के अनुसार कहा गया है । इस तरह से सूर्यमण्डलत्रय में अबाधादूरी का प्रमाण दिग्वाकर उक्तावशिष्ट मण्डलों में अबाधा के मान को दिखाने के लिये अतिदेशरूप वाक्य का कथन करते हैं-'एवं एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ दो दो जोयणाई अडयालीसं च एगसट्टियाए जोयणस्स एगमेगे मंडले अयाहाबुद्धिं णिबुद्धेमाणे २ सयभंतरं मंडलं उवसंकमित्ता चारं चरई' पूर्वोक्त रीति के अनुसार इस उपाय से-अहोरात्र मण्डल के परित्याग रूप उपाय से जम्बूद्वीप में प्रवेश करता हुआ सूर्य तदनन्तर मण्डल से तदनन्तर मण्डलपर संक्रमण करता २ दो योजन और एक योजन के ६१ भागों में से ४८ भाग प्रमाण एक २ मंडल पर अबाधा की वृद्धि को कम करता हुआ सर्वाभ्यन्तर मंडल पर पहुंच कर गति करता है । 'णिवुद्धेमाणे' इसकी छाया 'निवर्द्धयन' ऐसी समवायाग की वृति के अनुसार की है सो इसका अर्थ 'कम कम करता हुआ ऐसा ही होता ૨૬ ભાગ પ્રમાણની દૂર પર બાહ્ય તૃતીય સૂર્યમંડળ પશ્ચાદાનુપૂવી મુજબ કહેવામાં આવેલ છે. આ પ્રમાણે સૂર્યમંડળ ત્રયમાં અબાધા-દૂરનું પ્રમાણ સ્પષ્ટ કરીને ઉતાવશિષ્ટ મંડળમાં અબાધાના માપને બતાવવા માટે અતિદેશરૂપ વાક્યનું કથન કરે छ-'एवं एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरे मडले संकममाणे २ दो दो जोयणाई अडयालीस च एगसट्टियाए जोयणस्स एगमेगे मडले अबाहा. बुाद्ध णिबुद्धेमाणे २ सयभंतरं मंडलं उवसंकमित्ता चार चरइ' पूतिशत भुण આ ઉપાયથી અહોરાત્ર મંડળના પરિત્યાગરૂપ ઉપાયથી જંબુદ્વિપમાં પ્રવિષ્ટ થતે સુર્ય તદનંતર મંડળથી તદનંતર મંડળ પર સંક્રમણ કરતા કરતા બે જન અને એકજનના ૬૧ ભાગમાંથી ૪૮ ભાગ પ્રમાણ એક-એક મંડળ પર અબાધાની બુદ્ધિને અ૫-અલ્પ ४२तेसाल्य'तर भ७५ ५२ पडथान गति रे छे. 'णिबुद्धेमाणे' योनी छाया 'निव જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy