SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २४ जम्बूद्वीपप्रज्ञप्तिसूत्रे शतानि, पञ्चचत्वारिंशद् योजनसहस्राणि सप्तविंशत्यधिकानि त्रीणि योजनशतानीत्यर्थः, 'तेरस य एगसद्विभाए जोयणस्स' त्रयोदशकषष्ठिभागान योजनस्य एकपण्ठिभागपरिक. ल्पितैकयोजनस्य त्रयोदशभागान् इति द्वितीयमंडलमवापया प्रज्ञप्तमिति । 'अवाहाए बाहिरागंतरे सूरमंडले पन्नते' अवाधया एतावत्प्रमाणकाबाधया सर्वबाह्यसूर्यमंडलात् अनन्तरं द्वितीय सूर्यमंडलं प्रज्ञप्तं कथितमिति । बाह्य तृतीयं सूर्यमंडलं ज्ञातुं प्रश्नयत्राह-जंबुद्दीवेणमित्यादि 'जंबुद्दीवेणं भंते दीवे' जम्बूद्वीपे खलु भदन्त द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'मंदरस्स पव्ययस्स' मन्दरस्य मेरोः पर्वतस्य 'केवइयाए अबाहाए' कियत्या अबाधया 'सव्वबाहिरतच्चे' सर्वबाह्यं तृतीयम् पश्चादानुपूर्व्या तृतीयं 'सूरमंडले पन्नत्ते' सूर्यमंडलं प्रज्ञप्तं कथितमिति प्रश्नः. भगवामाह-गोयमेत्यादि 'गोयमा' हे गौतम ! 'पणयालीसं जोयणसहस्साई' पच. चत्वारिंशत् योजनसहस्राणि पञ्चचत्वारिंशद् योजनसहस्राणि चतुविशत्यधिकत्रीणी योजन शतानि षडविंशतिरेकषष्टिभागान् योजनस्य ४५३२४.. सर्वबाह्य तृतीयमंडलमबाधया प्रज्ञप्तमिति तृतीयमंडलम् । 'तिणि य चउवी से जोयणसए' त्रीणि च चतुविशति योजनशतानि चतुर्विशत्यधिकानि त्रीणि योजनशतानीत्यर्थः 'छव्वीसं च एगसद्विभाए जोयणस्स' षड् विंशतिरेकषष्ठिभागान् योजनस्य एकपष्ठिभागकल्पितैकयोजनस्य षड्विंशतिभागान् 'अबाहाए बाहिरतच्चे सूरमंडले पण्णते' अबाधया बाह्यतृतीयं पश्चादानुपूर्वीरूपेण तृतीयं सूर्यमंडलं और एक योजन के ६१ भागों में से १३ भाग प्रमाण की दूरी पर सर्वबाह्यमण्डल से पश्चादानुपूर्वी के अनुसार द्वितीय बाह्य सूर्य मंडल कहा गया है। 'जंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए सर्वघाहिरे तच्चे सूरमंडले पनत्ते' हे भदन्त ! इस जम्बूदीप नामके द्वीप में स्थित सुमेरुपर्वत से कितनी दूर पर पश्चादानुपूर्वी के अनुसार सर्वबाह्य तृतीय सूर्यमंडल कहा गया है ? इसके उ तर प्रभुश्री कहते हैं-गोयमा! पणयालीसं जोयणसहस्साई तिणि य चउवीसे जोयणसए' हे गौतम ! ४५३२४ योजन और 'छच्चीसं च एगसद्वियाए जोयणस्स अबाहाए बाहिरतच्चे सूरमंडले पण्णत्ते' एक योजन के ६१ भागों में से २६ भाग प्रमाण की दूरी पर बाह्य तृतीय सूर्य मण्डल पश्चाप्रभु ४३ छ-'गोयमा ! पणयालीसं जोयणसहस्साइं तिण्णिय सत्तावीसे जोयणसए' गौतम ! ૪૫૩૨૭ જન અને એક જન ૬૧ ભાગમાંથી ૧૩ ભાગ પ્રમાણ દૂર સર્વ બાહ્ય सूर्यभ31 उपामा मात छ. 'जंबुद्दीवेणं भंते ! दीवे मदरस्स पव्ययस्स केवइयाए अबाहाए सर्वबाहिरे तच्चे सूरमडले पन्नत्ते' मत ! म दी५ नाम द्वीपमा स्थित સુમેરુપર્વતથી કેટલે દૂર પર પશ્ચાદાનુપૂવ મુજબ સર્વબાહ્ય સૂર્યનું તૃતીયમંડળ કહેવામાં मावत छ १ मेन मम प्रभु ४ छ-'गोयमा ! पणयालीसं जोयणसहस्साई तिण्णि य चउवीसे जोयणसए' है गोतम ! ४५३२४ यौन मन 'छव्वीसं च एगसद्विभाए जायणस्स अबाहाए बाहिरतच्चे सूरमंडले पण्णत्ते' स योजना ६१ लागामाथी જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy