SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०३ मेरुमण्डलयोरबाधाद्वारनिरूपणम् २३ कथितमिति प्रश्नः, भगवानाह-गोयमेत्यादि 'गोयमा' हे गौतम ! 'पडयालीसं जोयणसहस्साई पश्चचत्वारिंशद् योजनसहस्राणि 'तिण्णि य तीसे जोयणसए' त्रीणि च त्रिंशत् योजनशतानि त्रिंशदधिकानि त्रीणि योजनशतानीत्यर्थः, 'अबाहाए सवबाहिरए परमंडले पत्रते' अबाधया उक्त प्रमाणकावाधया सर्वबाह्य सूर्यमंडलं प्रज्ञप्तं कथितमिति । पञ्चचखारिशत्सहस्राणि त्रिंशदधिकानि त्रीणि योजनशतानि ४५३३० अबाधया प्रज्ञप्तानीत्यर्यः इति प्रथम सर्वबाह्य सूर्यमण्डलम्, बाह्यसूर्यमंडलपृच्छायां द्वितीय बाद्यं सूर्यमंडलं प्रश्नयितुमाह'जंबुद्दीवेण मित्यादि 'जंबुद्दीवे णं भंते दीवे' जंबूद्वीपे खलु भदन्त द्वीपे सर्वद्वीपमध्ये जबूद्वीपे इत्यर्थः, 'मदरस्स एव्वयस्स' मन्दरस्य मेरोः पर्वतस्य 'केवइयाए अवाहाए' कियत्या अबाधया कियदव्यवधानेन 'सव्वबाहिराणंतरे सूरमंडले पन्नत्ते' सर्वबाह्यात् सूर्यमण्डलात् अनन्तरम् पश्चादानुपूर्त्या द्वितीयमित्यर्थः सूर्यमंडलं द्वितीय बाह्यसूर्यमण्डलं प्रज्ञप्तम् कथितमिति प्रश्नः, भगवानाह-'गोयमे' त्यादि 'गोयमा' हे गौतम ! 'पणयालीसं जोयणसहस्साई तिण्णि य सत्तावीसे जोयणसए' पञ्चचत्वारिंशद् योजनसहस्राणि त्रीणि च सप्तविंशतियोजनकितनी दूर पर सर्वबाह्य सूर्यमंडल कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पणयालीसं जोयणसहस्साई तिणि य तीसे जोयणसए अबाहाए सरवाहिरए सूरमंडले पन्नते' हे गौतम ! ४५३३० योजन की दूरी पर सर्वबाय सूर्यमंडल कहा गया है । इस प्रकार से यह प्रथम सर्वबाह्य सूर्यमंडल का कथन है ___ अब बाह्य सूर्य मंडल की पृच्छा में द्वितीय बाह्य सूर्य मण्डल का कथन इस प्रकार से है-'जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए सव्व. वाहिराणंतरे सूरमंडले पन्नते' हे भदम्त ! जम्बूद्धीप नामके द्वीप में स्थित सुमेरुपर्वत से कितनी दूरी पर सर्वबाह्य सूर्य मंडल से पश्चादानुपूर्वी के अनुसार द्वितीय बाह्य मण्डल है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पणयालीसं जोयणसहस्साई तिणि य सत्तावीसे जोयणसए' हे गौतम ! ४५३२७ योजन मदरस्स पव्वयस्स केवइयाए अवाहाए सव्वबाहिरए सूरमडले पण्णत्ते' लत ! पूदी५ નામક દ્વીપમાં સ્થિત મંદરપર્વતથી કેટલે દૂર સવ બાહ્યમંડળ કહેવામાં આવેલ છે ? मेनपामा प्रभु ३ छ-'गोयमा ! पणयालीसं जोयणसहस्साई तिग्णिय तीसे जोयणसए अबाहाए सव्वबाहिरए सूरमडले पन्नते' गौतम ! ४५3३० यानरले २ सपना સૂર્યમંડળ કહેવામાં આવેલ છે. આ પ્રમાણે સર્વ બાહ્ય સૂર્યમંડળનું કથન છે. હવે બાહ્યા સૂર્યમંડળની પૃચ્છામાં દ્વિતીય બાહ્ય સૂર્યમંડળનું કથન આ પ્રમાણે છે. 'जबुद्दीवेणं भंते ! दीवे मदरस्स पव्वयस्स केवइयाए अबाहाए सव्वबाहिराणंतरे सूरमडले Fa? હે ભદંત ! જંબુદ્વીપ નામક દ્વીપમાં સ્થિત સુમેરુપર્વતથી કેટલે દૂર સર્વ બાહ્ય સૂર્યમંડળથી પશ્ચાનુપૂવી મુજબ દ્વિતીય બાહ્ય સૂર્યમંડળ આવેલ છે? એના જવાબમાં જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy