SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे समुद्रं गच्छन् इत्यर्थः सूर्यः 'तयणंतराओ मंडलाओ' तदनन्तरात् विवक्षितपूर्वमण्डलात् 'तयणंतरं मंडल संकममाणे संकममाणे तदनन्तरं विवक्षितमुतरोतरं मण्डल संक्रामन् संक्रामन् गच्छन् गच्छन् 'दो दो जोयणाई द्वे द्वे योजने 'अडयालीसंच एगसहिभाए जोयणस्स' अष्टचत्वारिंशतं चैकषष्ठिभागान् योजनस्य योजनस्यैकषष्ठिभागात्मकस्य यो अष्ट चत्वारिंशद् भागस्तावत्प्रमाणमित्यर्थः, एगमेगे मंडले' एकैकस्मिन् मंडले प्रतिमण्डलमित्यर्थः, अवाहाबुड्रिं अभिवर्तमाणे अभिवढेमाणे' अबाधावृद्धिमबाधाया वृद्धिमाधिक्यमभिवर्द्धयन् अभिवर्द्धयन् उत्तरोत्तरमबाधावृद्धिं कुर्वन् 'सव्ववाहिरं मंडलं उवसंकमित्ता' सर्वबाह्यमण्डलमुपसंक्रम्य प्राप्य 'चारं चरइत्ति' चारं गतिं चरति करोतीति । यथा पूर्वानुपूर्वीव्याख्यानांग तथा पश्चानुपूर्वी अपि व्याख्यानांगं भवतीति चरममण्डलादारभ्य मेरुमण्डलयोरबाधां दर्शयितुं प्रश्नयनाह'जंबूद्दीवेणमित्यादि 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त द्वीपे सर्व द्वीपमध्ये जम्बूद्वीपे इत्यर्थः 'मंदरस्स पव्वयस्स' मन्दरस्य मेरोः पर्वतस्य 'केवइयाए आबाहाए' कियत्या अबाधया 'सव्वबाहिरए सूरमंडले पन्नत्ते' सर्वबाह्यं सर्वसूर्यमंडलापेक्षया बाह्य सूर्यमंडलं प्रज्ञप्तं हुआ सूर्य (तयणंतराओ मंडलाओ तयणंतरं मंडलं संकममाणे दो दो जोयणाई अडयालीसं च एगसहिभाए जोयणस्स एगमेए मंडले अवाहाधुड्डि अभिवद्धेमाणे२ सव्वबाहिरं मंडलं उवसंकमिता चारं चरइ) विवक्षित पूर्व मंडल से विविक्षित उतरोतर मंडल पर संक्रमण करता है उन सब मण्डलों में से प्रत्येक मण्डल का प्रमाण दो दो योजन का और एक योजन के ६१ भागों में से ४८ भाग है ऐसे एक एक मण्डलपर उत्तरोत्तर अबाधाकी-दूरी की वृद्धि करता हुआ सूर्य सर्वबाह्य मंडल पर पहुंच कर गति करता है जिस प्रकार पूर्वानुपूर्वी व्याख्यान का अङ्ग है उसी तरह पश्चानुपूर्वी भी व्याख्यान का अङ्ग है अतः अब चरम मण्डल से लेकर दोनों मेरु मण्डलों की अबाधा को-दूरी को दिखाने के लिये सूत्रकार कथन करते हैं-इसमें गौतमरवामी ने प्रभु से ऐसा पूछा है-'जंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए सव्ववाहिरए सूरमंडले पण्णते' हे भदन्त ! जम्बूदीप नामके द्वीप में स्थित मन्दर पर्वत से 'तयणंतराओ मंडलाओ तयणंतर मंडलं संकममाणे संकममाणे दो दो जोयणाई अडयालीसं च एगसद्विभाए जोयणस्स एगमेए मडले आबाहा बुडूटिं अभिबडूढेमाणे२ सव्वबाहिर मडलं उवसंकमित्ता चार चरई' (Kalक्षत पूभ थी विवक्षित उत्तम ५२ सभा ४२ छे. ते બધા મંડળમાંથી દરેક મંડળનું પ્રમાણ બખે જન અને એક એજનના ૬૧ ભાગમાંથી ૪૮ ભાગ છે. એવા એક–એક મંડળ પર ઉત્તરોત્તર અબાધાથી દૂર અભિવૃદ્ધિ કરતે સૂર્ય સર્વ બાહ્ય મંડળ પર પહોંચીને ગતિ કરે છે. જેમ પૂર્વાનુમૂવી વ્યાખ્યાનનું અંગ છે, તે પ્રમાણે પશ્ચાનુ પૂવી પણ વ્યાખ્યાનનું અંગ કહેવાય છે. એથી હવે ચરમમંડળથી માંડીને બન્ને મેરુમંડળની અબાધાના દૂરપણાને બતાવવા માટે સૂત્રકાર કથન ३२ छे. आभा गौतमपाभी असुने मारीते प्रश्न छ -'जंबुद्दीवेणं भंते ! दीवे જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy