SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कार: सू० २२ नक्षत्राणां गोत्रद्वारनिरूपणम् ३४५ तिथिभिर्भागे हते सति यदवशिष्टं तत्प्रमाणा तिथिः शुभकार्ये सर्वत्र वर्जनीयेति द्वाविंशतिसुत्रस्य व्याख्यायां देवताद्वारं समाप्तिपूर्वकं सूत्रव्याख्यानमपि समाप्तं भवति ।। सू० २२ ॥ ॥ अथगोत्रद्वारमाह ॥ अत्र यद्यपि नक्षत्राणामभिजिदादीनां स्वरूपतो न गोत्रसंभवः, यतो लोके एवं दृश्यतेयथा गर्गस्यापत्य संतानो गर्गगोत्रमिति, न खलु एतादृशं गोत्रं संभवति नक्षत्राणाम्, नक्षत्राणामपपातिकत्वात् तथापि यस्मिन् नक्षत्रे शुभैग्शुभव ग्रहैः समानं यस्य गोत्रस्य यथाक्रमं शुभमशुभं वा यथाक्रमं भवति तदेव गोत्रं तस्य नक्षत्रस्य भवतीति कृत्वा नक्षत्राणामपि गोत्रसंभवो भवति ततो गोत्रप्रश्नार्थं तत्सूत्रमाह-'एएसिणं भंते ! अट्ठाविसाए णक्खत्तान' इत्यादि । मूलम् - एएसि णं भंते! अट्ठावीसाए णक्खताणं अभिई णक्खत्ते किं गोते पनते ? गोयमा ! मोग्गलायणसगोते पन्न गाहा - मोग्गलायण १ संखायणे य२ तह अग्ग भाव३ कणिल्ले ४ | तत्तो य जाउकण्णे५ धनंजए६ चेव बोधब्वे ॥१॥ पुस्सायणे ७ अस्सायणे य८ भग्गवेसे य९ अग्गिवेसे य१० । गोयम भारद्दाए १२ लोहिच्च चेव वासिट्टे१४ ॥२॥ ओभज्जायण १५ मंडव्वायणे य१६ पिंगायणे य गोवल्ले कासवकोसिय२० दब्भाय चामरच्छाय गाय २३ ॥३॥ गोवल्लायण तेगिच्छायणे य कच्चायणे२६ हवइ मूले । तओ य वज्झियायण बग्धावच्चे य गोत्ताई ॥४॥ एएसि णं भंते ! अट्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते किं संठिए पन्नत्ते ? गोयमा ! गोसीसावलिसंठिए पन्नत्ते, गाहा - गोसीसावलि१ काहार२ सउणी३ पुष्फोवयार४ वावीय५ । णावा आसक्खंधग भगछरधरएअ सगडुद्धी ॥१॥ सौ तारा और रेवती नक्षत्र के ३२ तारा कहे गये हैं इन में तिथि की संख्या का भाग देने पर जो बाकी बचे उस प्रमाण तिथि शुभकार्य में सर्वत्र वर्जनीय कहा गया है । २२ देवताद्वार समाप्त રેવતી નક્ષત્રના ૩૨ તારાએ કહેવામાં આવ્યા છે, આમાં તિથિની સંખ્યાને ભાગવામાં આવે અને જે શેષ વધે તે પ્રમાણતિથિ-શુભકાય માં સત્ર વજ્રનીય કહેવામાં આવેલ છે. સૂ૦ ૨૨ા દેવતાદ્વાર સમાપ્ત ज० ४४ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy