SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३४४ जम्बूद्वीपप्रज्ञप्तिसूत्रे पंचग एकेका पंच चउतिगं चेव' सप्तकं द्विकं द्विकं पश्चक मेकैककं पञ्चकं चतुस्विकं चैव, तत्र मधानक्षत्रस्य तारा सप्तकं भवति, पूर्वेफाल्गुनी नक्षत्रस्य तारा द्विकं भवति, तथा उत्तरफाल्गुनी नक्षत्रस्यापि तारा द्विकमेव भवति, हस्तनक्षत्रस्य तारा पश्चकं भवति, चित्रानक्षत्रस्य एकमेव तारा विमानं भवति तथैव स्वाती नक्षत्रस्यापि एकमेव ताराविमानं भवति, विशाखा नक्षत्रस्य तारापञ्चकं भवति, अनुराधानक्षत्रस्य तारा चतुष्कं भवति, ज्येष्ठानक्षत्रस्य तारात्रिकं भवतीति । 'एक्कारसग च उकं चउक्कगं चेव तारग्गं' एकादशकं चतुष्कं चतुष्कमेव च ताराग्रम्, तत्र मूलनक्षत्रस्यैकादशकमेकादशसंख्याकं ताराविमानम्, तथा पूर्वाषाढानक्षत्रस्य ताराचतुष्कं भवति, उत्तराषढा नक्षत्रस्यापि ताराचतुष्कमेव भवति, ताराग्रम् उपयुक्तप्रकारेण तारा संख्यापरिमाणं व्याख्यातं भवति । अथात्र प्रतिनक्षत्रं तारा संख्यापरिमाणप्रदर्शनस्य कि प्रयोजनमिति चेदत्रोच्यते-यन्नक्षत्रं यावतारासंख्यापरिमाणकं भवति तत्संख्यकां तिथिं सर्वत्र शुभकामे वर्जयेत्, यथा शतभिषग् रेवती नक्षत्रयोः क्रमेण शतस्य द्वात्रिंशतश्च दुग पंचग एक्केक्कग पंच चउतिगं चेव' मधा नक्षत्र के सात तारे है पूर्वफाल्गुनी नक्षत्र के दो तारे है उत्तराफाल्गुनी नक्षत्र के भी २ तारे हैं हस्त नक्षत्र के पांच तारे हैं, चित्रा नक्षत्र का एक ही तारा विमान है इसी तरह स्वाति नक्षत्र का भी एक ही तारा विमान है विशाखानक्षत्र के ५ तारे हैं अनुराधा नक्षत्र के ४ तारे हैं ज्येष्ठा नक्षत्र के ३ तारें हैं 'एक्कारसगच उक्क चउक्कगंचेव तारगं' मूल नक्षत्र के ११ तारा बिमान हैं पूर्वाषाढा नक्षत्र के चार तारे हैं उत्तराषाढा नक्षत्र के भी चार तारें है इस तरह से यह नक्षत्रों के ताराओं की संख्या का प्रमाण कहा गया है। शंका-यहां हर एक नक्षत्र के ताराओंकी संख्या का परिमाण प्रदर्शित करने का क्या प्रयोजन है ? उतर-जो नक्षत्र जितने ताराओं की संख्या वाला कहा गया है उस संख्या वाली तिथि सदा शुभ काम में छोड देनी चाहिये जैसे-शतभिषक नक्षत्र के एक नक्षत्रना ६ ता। छ, 'सत्तगद्गदुग पंचग एक्केक्कग पंचगउ तिगं चेव' मघा नक्षत्रना सात તારા છે. પૂર્વ ફાગુની નક્ષત્રના બે તારા છે, ઉત્તરાફાલ્ગુની નક્ષત્રના પણ બે તારા છે. હસ્ત નક્ષત્રના પાંચ તારા છે ચિત્રા નક્ષત્રનું એક જ તારા વિમાન છે એજ રીતે સ્વાતિ નક્ષત્રનું પણ એક જ તારાવિમાન છે. વિશાખા નક્ષત્રના ૫ તારા છે અનુરાધા નક્ષત્રના यार ता२। छे. ज्येष्ठ नक्षत्रना 3 ता२। छ. 'एक्कारसगचउक्कं च उक्कगं चेव तारगं' भूण નક્ષત્રના ૧૧ તારા વિમાન છે, પૂર્વાષાઢા નક્ષત્રના ચાર તારા છે, ઉત્તરાષાઢા નક્ષત્રના પણ ચાર તારા છે. આ રીતે આ નક્ષત્રના તારાઓની સંખ્યાનું પ્રમાણ કહેવામાં આવ્યું છે. શંકા-અહીં દરેક નક્ષત્રના તારાઓની સંખ્યાનું પરિમાણ પ્રદર્શિત કરવાનું શું प्रयोगन छ ? ઉત્તર-જે નક્ષત્ર જેટલા તારાઓની સંખ્યાવાળું કહેવામાં આવ્યું છે તે સંખ્યાવાળી તિથિ સદા શુભ કાર્યમાં છોડી દેવી જોઈએ જેમકે-શતભિષફ નક્ષત્રના એકસો તારા અને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy