SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे मिगसीसावलि१२ रुहिरबिदुर३ तुल्ल१४ वद्धमाणग१५ पडागा१६। पागारे पलियंगे१८ हत्थे मुहफुल्लए२१ चेव ॥२॥ खीलगदामणिएगावलि य गयदंत विच्छ्य अले य२६ । गयविकमेय ततो सीहनिसीहय१८ संठाणा ॥३॥ त्ति तओवीसइ सुत्तस्स मूलं ॥सू० २३॥ छाया-एतेषां खलु भदन्त ! अष्टाविंशतिनक्षत्राणा मभिजिन्नक्षत्रं किं गोत्रं प्रज्ञप्तम् ! गौतम ! मौद्गल्यायनसगोत्रं प्रज्ञम्, गाथा-मौङ्गल्यायनं१ सांख्यायनं च तथा अग्रभावं ३ कणिल्लम् । ततश्च जातुकर्ण धनंजयं चैव बोद्धव्यम् । पुष्यायणं चाश्वायनं च भार्गवेश्यं चाग्निवेश्यं च । गौतमं च भारद्वाजं लौहित्यं चैव वाशिष्ठम् १४ ॥२॥ गोमज्जायनं माण्डव्यायनं च पिंगायनं च गोवल्लम् । काश्यप कौशिकं दार्भायनं चामरच्छायनंऽशुगायनम् २३ ॥ ३॥ गोवल्यायनं तेगिच्छायनं कात्यायनं भवति मूलम् । ततश्च बाभ्रव्यायनं व्याघ्रापत्यं च गोत्राणि ||४|| एतेषां खलु भदन्त ! अष्टाविशति नक्षत्राणा मभिजिन्नक्षत्रं किं संस्थितं प्रज्ञप्तम् ? गौतम ! गोशीर्षाव लिसंस्थितं प्रज्ञप्तम्, गाथा-गोशीर्षावलिः कासारः शकुनिः पुष्पोपचारोवापी च । नौरश्व स्कन्धः भगः क्षुरधारश्च शकटोद्धी । मृगशीर्षावलिः रुधिर बिन्दु स्तुलावर्द्धमानकं पताका । प्राकारः पर्यङ्कः हस्तोमुखपुष्पकं चैव ।। कीलकं दाम एकावलिश्च गजदन्तो वृश्चिकलाङ्गूलम् । गजविक्रमश्च ततः सिह निषीदनं च संस्थानम् ।। सू० २३ ॥ गोत्रद्वार यद्यपि अभिजित् आदि नक्षत्रों का स्वरूप से कोई गोत्र संभववित नहीं होता है क्योंकि लोक में ऐसादेखा जाता है कि जैसे गर्ग की जो संतान-अपत्य होती है वह गर्ग गोत्र कही जाती है सो नक्षत्रों के ऐसा गोत्र तो संभवता गोत्रा - જે કે અભિજિત્ આદિ નક્ષત્રના સ્વરૂપથી કઈ ગોત્ર સંભવિત થતું નથી કારણ કે લેકમાં એવું જોવામાં આવે છે કે જેમ ગગનું કઈ સંતાન-અપત્ય હોય તે તેનું ગગ ગોત્ર કહેવામાં આવે છે પરન્તુ નક્ષત્રનું આવું ગોત્ર તે સંભવિત નથી કારણ કે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy