SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २१ नक्षत्राधिकारनिरूपणम् ३३१ भयोर्विरोध इति । चन्द्राद् दक्षिणदिगवस्थितनक्षत्राणां स्वरूपं प्रदर्य चन्द्रोत्तरदिगवस्थित नक्षत्राणां स्वरूपं संख्यां च दर्शयितुमाह-'तत्थर्ण जेते' इत्यादि, 'तत्थ णं जेते णक्खत्ता' तत्र-तेषु नक्षत्रेषु मध्ये खलु यानि तानि नक्षत्राणि 'जेणं सया चंदस्स उत्तरेणं जोगं जोएंति तेणं बारस' यानि खलु नक्षत्राणि सदा-सर्वस्मिन् काले चन्द्रस्यो तरेण-उतरस्यां दिशि योग सम्बन्धं योजयन्ति-कुर्वन्ति, यानि नक्षत्राणि सर्वदैव चन्द्रस्योत्तरदिविभागे एव भवन्ति, तानि खलु द्वादश, द्वादशसंख्यकानि भवन्तीत्यर्थः तान्येव द्वादशभेदभिन्नानि नक्षत्राणि दर्शयितुमाह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'अभिई सवणो धणिद्वा' अभिजित् श्रवणो धनिष्ठा 'सयभिसया' शतभिषक् 'पुथ्वभवया' पूर्वभद्रपदा 'उत्तरभदवया' उत्तरभद्रपदा, 'रेवई अस्सिणी भरिणी' रेवती अश्विनी भरणी 'पुवाफग्गुणी उत्तराफग्गुणी साई' पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वाती, एतानि द्वादशनक्षत्राणि अभिजिदादि स्वाती पर्यन्तानि सर्वदैव चन्द्रस्यो तरदिन विभागेन चन्द्रमसा संबन्धं कुर्वन्तीति । यद्यपि समवायप्रकार से चन्द्र से दक्षिण दिग्वर्ती नक्षत्रों के स्वरूप को प्रकट करके अब चन्द्र के उतर दिग्वर्ती नक्षत्रों के स्वरूप और संख्या को प्रकट किया जाता है 'तत्थ णं जेते नक्खता जेणं सया चंदस्स उत्तरेणं जोयं जोएंति' उन नक्षत्रों के बीच में जो नक्षत्र ऐसे हैं कि जो सदा चन्द्र की उ तर दिशा में ही अवस्थित होकर योग करते हैं अर्थातू जो नक्षत्र सदा चन्द्र की उत्तर दिशा में ही रहते हैं 'तेणं बारस" ऐसे वे नक्षत्र १२ हैं । 'तं जहा' उनके नाम इस प्रकार से हैं'अभिई, सवणो धणिट्ठा,' अभिजित् नक्षत्र, श्रवणनक्षत्र, धनिष्ठा नक्षत्र, 'सयभिसया' शतभिषा नक्षत्र, 'पुत्वभवया' पूर्व भाद्रपदानक्षत्र, 'उत्तरभद्दवया उत्तर भाद्रपदा नक्षत्र, 'रेवईअस्सिणी, भरणी' रेवतीनक्षत्र, अश्विनीनक्षत्र, भरणीनक्षत्र, 'पुव्वाफग्गुणी, उत्तराफरगुणी' पूर्वा फाल्गुनी नक्षत्र, उत्तराफाल्गुनी नक्षत्र, 'साई' और स्वाति नक्षत्र ये सब १२ अभिजित् आदि नक्षत्र सर्वदा चन्द्र की उत्तरदिशा में अवस्थित रहते हुए चन्द्रमा के साथ सम्ब દક્ષિણ દિગ્વતી નક્ષત્રના સ્વરૂપને પ્રકટ કરીને હવે ચન્દ્રના ઉત્તર દિગ્વતી નક્ષત્રના ११३५ तेमन सन्याने घट ४२वामा माछ-'तत्थणं जे ते णक्खत्ता जेणं सया चंदस्स उत्तरेणं जोयं जोएंति' ते नक्षत्रानी क्यभारे नक्षत्र मेवा छ ३ रे मा यन्द्रनी ઉત્તરદિશામાં જ અવસ્થિત થઈને વેગ કરે છે અર્થાત જે નક્ષત્ર સદા ચન્દ્રની ઉત્તરहिमi or २४ छे 'तेणं बारस' या नक्षत्र १२ छ. 'तं जहा' तमना नाम मा प्रभारी छ-'अभिइ सवणो धणिदु।' मलित नक्षत्र, वनक्षत्र पानानक्षत्र 'सयभिसया शताल नक्षत्र, 'पुटवभवया' पूर्वभाद्रपानक्षत्र, 'उत्तरभद्दवया' उत्तरमाद्र ५४ानक्षत्र रेवई अस्सिणी, भरणी' रेवती नक्षत्र मचिनी नक्षत्र १२ नक्षत्र, 'पुवाफग्गुणी, उत्तराफग्गुणी' પૂર્વાફાલ્ગુની નક્ષત્ર ઉત્તરાફાશુની નક્ષત્ર, “સારું અને વાતિ નક્ષત્ર આ બધા ૧૨-અભિજિત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy