SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३३० जम्बूद्वीपप्रज्ञप्तिसूत्रे मुत्तरदिगवस्थायीति भवति दक्षिणदिग्योगः । ननु यदि एवं मन्यते तदा 'बहिमृलोऽभंतरे अभिई' इति वचनात् मूलनक्षत्रस्यैव बहिश्वरत्वं सिद्ध यति तथा अभिजित् नक्षत्रस्याभ्यन्तरचरत्वं सिद्धं भवति तथा कथमत्र पडित्युक्तम् वक्ष्यमाणानन्तरसूत्रे च द्वादशाभ्यन्तरत इति वक्ष्यते इति चेदत्रोच्यते-मृगशिरः प्रभृतीनां षण्णामपि नक्षत्राणां समानेऽपि बहिश्चारित्वे मूलस्यैव सर्वापेक्षयापि बहिश्चारित्वम्, तेन 'बहिमलो' इत्युक्तम्, तथाऽनन्तरोतरसूत्रे वक्ष्यमाणानां द्वादशानामपि नक्षत्राणामभ्यन्तरमण्डलचारित्वे समानेऽपि अभिजिन्नक्षत्रस्यैव सर्वापेक्षयाऽभ्यन्तरवर्तित्वात् 'अभंतरे अभिई' इति कथितम् अतो न भवति पूर्वापरसन्दनक्षत्र दक्षिण दिशा में व्यवस्थित है और चन्द्र द्वीप से मण्डलों में गति करता करता उन नक्षत्रों की उत्तर दिशा में अवस्थित हो जाता है इस तरह दक्षिण दिग्योग बन जाता है। __ शंका-यदि ऐसी बात मानी जाती है तो "बहिमूलोऽभंतरे अभिई" इस कथन के अनुसार मूलनक्षत्र ही बहिश्वर सिद्ध होता है और अभिजित् नक्षत्र अभ्यन्तर चर सिद्ध होता है। तो फिर यहां ६ कैसे-कहे ? क्योंकि आगे कहे जाने वाले अनन्तर सूत्र में 'द्वादशाभ्यन्तरतः" ऐसा कहा जाने वाला है। उत्तर-मृगशिरा आदि ६ नक्षत्रों में बहिश्वरता समान होने पर भी मूलनक्षत्र में ही जो बहिश्वरता कही गई है वह सर्व की अपेक्षा से भी कही गई है इस कारण 'बहिमूलो' ऐसा कहा गया है तथा-अनन्तर सूत्र में वक्ष्यमाण १२ नक्षत्रों में अभ्यन्तर मंडल चारिता समान होने पर भी अभिजित् नक्षत्र में ही सर्व की अपेक्षा अभ्यन्तर वर्तिता है इस कारण 'अभिंतरे अभिई' ऐसा कहा गया है अतः पूर्वापर संदर्भो में कोई विरोध आने जैसी बात नहीं है। इस ૬ નક્ષત્ર દક્ષિણદિશામાં વ્યવસ્થિત છે અને ચન્દ્ર દ્વીપથી મંડળમાં ગતિ કરતાં તે નક્ષત્રોની ઉત્તરદિશામાં અવસ્થિત થઈ જાય છે. આ રીતે દક્ષિણદિગ બની જાય છે. ___ - 0 0 भानी bणे तो 'बहिर्मूलोभंतरे अभिई' 20 थन अनुसार મૂળનક્ષત્ર જ બહિશ્વર સિદ્ધ થાય છે અને અભિજિત્ નક્ષત્ર અભ્યન્તરચર સિદ્ધ થાય છે તે પછી અહીંયાં ૬ કઈ રીતે કહેવાયા ? કારણ કે આગળ કહેવામાં આવનારા અનન્તર सूत्रमा 'द्वादशाभ्यन्तरतः' के प्रमाणे ४३वामा सापना२ छ ? ઉત્તર-મૃગશિરા આદિ ૬ નક્ષત્રોમાં બહિરતા સમાન હોવા છતાં પણ મૂળ નક્ષત્રમાં જ જે બહિશ્ચરતા કહેવામાં આવી છે તે સર્વની અપેક્ષાથી પણ કહેવામાં આવી છે આથી 'बहिमू लो' से प्रमाणे ४ामा मान्यु छ तथा मनन्त२ सूत्रमा वक्ष्यमाए। १२ नक्षत्रीमा અભ્યન્તર મંડળ ચારિતા સમાન હોવાથી પણ અભિજિત્ નક્ષત્રમાં જ સર્વની અપેક્ષા भयन्त२ पति छे 24॥ ४॥२९थी 'अभितरे अभिई' मे ४३१मा माव्यु छ. आथी પૂર્વાપર સંદર્ભોમાં કઈ વિરોધાભાસ થવા જેવી શકયતા રહેતી નથી આ રીતે ચન્દ્રથી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy