SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३३२ जम्बूद्वीपप्रज्ञप्तिसूत्रे योगसूत्रे 'अभिणियाणं णव णक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति अभिई सवणो जाव भरणी' इति कथितम् (अभिजिदादिकानि खलु नव नक्षत्राणि चन्द्रस्य उत्तरेण योगं योज - यन्ति अभिजित् श्रवण यावत् भरणी इतिच्छाया) चन्द्रत उतरेण नवानामेव योगकथनं विद्यते तथापि नवम समवायानुरोधेन अभिजित् नक्षत्रमादौ कृत्वा नव संख्यकानामेव निरन्तर योगित्वेन विवक्षणात, उत्तरयोगिनामपि पूर्वफल्गुन्युत्तर फल्गुनी स्वातीनक्षत्राणां कृत्तिका रोहिणी मृगशिरः प्रमुख नक्षत्रयोगानन्तरमेव योग संभवादिति ॥ चन्द्रात दक्षिणोत्तरदिगवस्थितनक्षत्राणां नामानि प्रदर्श्य उभयतो योगयुजां नक्षत्राणां नामानिदर्शयितुमाह- 'तत्थणं जेते' इत्यादि, 'तत्थणं जे ते णक्खत्ता' तत्र तेषुअष्टाविंशतिनक्षत्रेषु मध्ये खलु यानि तानि नक्षत्राणि 'जेणं खलु सया चंदस्स' यानि नक्षत्राणि न्ध करते हैं - यद्यपि समवाययोग सूत्र में 'अभिजियाणं णव णक्खन्ता चंदस्स उतरेण जोगं जो एंति-अभिई, सवणो जाव भरणी' ऐसा पाठ कहा गया है इस पाठ से ऐसा समझाया गया है कि अभिजित्, श्रवण यावत् भरिणी ये नौ नक्षत्र सदा चन्द्र की उत्तर दिशा में अवस्थित रहते हुए चन्द्र के साथ योग करते हैं इस तरह के कथन से चन्द्र की उत्तर दिशा में नौ नक्षत्रों का ही योग कथित होता है - फिर भी नौवे समवाय के अनुरोध से अभिजित् नक्षत्र को आदि में करके नौ संख्यक नक्षत्रों की ही निरन्तर योगित्वरूप से विविक्षा हुइ है इस से उत्तर योगी भी पूर्व फाल्गुनी, उत्तर फाल्गुनी और स्वाती जो ये नक्षत्र है सो इन नक्षत्रों का कृत्तिका, रोहिणी, मृगशिर आदि प्रमुखनक्षत्रों के योग के अनन्तर ही योग होना संभवित होता है । इस प्रकार चन्द्र से दक्षिण दिग्वर्ती और उत्तर दिग्वर्ती नक्षत्रों के नामको प्रकट करके अब उभयतो योग युक्त नक्षत्रों के नाम प्रकट किये जाते है- 'तत्थ णं जे ते णक्खत्ता जेणं खलु सया चंदस्स दाहि આદિ નક્ષત્ર સદા ચન્દ્રની ઉત્તરદિશામાં અવસ્થિત રહેતાં થકાં ચન્દ્રમાની સાથે સમ્બન્ધ १३ छे को है - सभवाय योग सूत्रभां - 'अभिजियाणं णव णक्खत्ता चंदरस उत्तरेणं जोगं जोंतिअभिइ, सवणो जाव भरणी' येवो पाठ हेवामां आव्यो छे. या पाथी मेवं समन्ववाभां આવ્યુ` છે કે અભિજિત્ શ્રવણ યાવત્ ભરણી આ નવ નક્ષત્ર સદા ચન્દ્રની ઉત્તરદિશામાં અવસ્થિત રહેતા થકા ચન્દ્રની સાથે ચેાગ કરે છે આ પ્રકારના કથનથી ચન્દ્રની ઉત્તરદિશામાં નવ નક્ષત્રાનેા જ યાગ કથિત થાય છે-તા પણ નવમા સમવાયના અનુરોધથી અભિજિત નક્ષત્રને આદિમાં કરીને નવ સખ્યક નક્ષત્રની જ નિરન્તર ચેાગિવ રૂપથી વિવક્ષા થઇ છે. આથી ઉત્તરયેગી પણ પૂફાલ્ગુની અને સ્વાતિ જે આ નક્ષત્ર છે તા આ નક્ષત્રના કૃતિકા, રહિણી, મૃગશિર આદિ પ્રમુખ નક્ષત્રના ચેાગની અનન્તર જ ચેગ થવા સ`ભવિત થાય છે. આ રીતે ચન્દ્રથી દક્ષિણદિગ્વતી અને ઉત્તરદિશ્વતી નક્ષત્રોના નામે પ્રકટ કરીને હવે ઉભયતા ચેાગ યુક્ત નક્ષત્રોના નામ પ્રકટ કરવામાં આવે છે– જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy