SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३२८ जम्बूद्वीपप्रज्ञप्तिसूत्रे टीका-एएसिण भंते' एतेषा मुपयुत सूत्रे कथितानाम् 'अट्ठावीसाए णक्खताणं' अष्टाविंशते रष्टाविंशति संख्यकानां नक्षत्राणामभिजिदादीनां मध्ये 'कयरे णक्खता' कतराणि कति संख्यकानि नक्षत्राणि 'जे णं सया' यानि खलु नक्षत्राणि सदा-सर्वकालम् 'चंदस्स दाहिणेणं' चन्द्रस्य दक्षिणेन-दक्षिणत: 'जोगं जोएंति' दक्षिणस्यां व्यवस्थितानि योगं संबन्धं योजयन्ति अर्थात् सम्बन्धं कुर्वन्ति 'कयरे णक्ख ता' कतराणि नक्षत्राणि 'जे णं सया' यानि खलु नक्षत्राणि सदा-सर्वस्मिन् काले 'चंदस्स उत्तरेणं जोगं जोएंति' चन्द्रस्योत्तरे उत्तरस्यां दिशि व्यवस्थितानि योगं योजयन्ति सम्बन्धं कुर्वन्ति 'कयरे मक्खता' कतराणि नक्षत्राणि 'जेणं' यानि खलु 'चंदस्स दाहिणेणवि उत्तरेण वि पमदं वि' चन्दस्य दक्षिणेनापि दक्षिणस्यामपि, उत्तरेणापि-उत्तरस्या मपि प्रमर्दभपि नक्षत्रविमानानि विभिध मध्ये गमनलक्षणम् योगं संबन्धं योजयन्ति-कुर्वन्ति-अर्थात् केषां नक्षत्रविमानानां मध्येन चन्द्रो. ऽगच्छत् गच्छति गमिष्यतीत्यर्थः तथा-'कयरे णक्खत्ता जेणं चंदस्स दाहिणेणं पि पमई पि जोगं जोएंति' कतराणि नक्षत्राणि यानि खलु चन्द्रस्य दक्षिणेन-दक्षिणस्यामपि प्रमर्दसाए णक्खत्ताणं' हे भदन्त ! इन २८ नक्षत्रों के बीच में 'कयरे णक्खत्ता' कितने वे नक्षत्र 'जे णं सया चंदस्स दाहिणेणं जोगं जोएंति' ऐसे हैं जो सदा चन्द्र की दक्षिण दिशा में व्यवस्थित होते हुए उसके साथ सम्बन्ध करते हैं ? 'कयरे णक्खता जे णं सया चंदस्स उत्तरेणं जोगं जोएंति' तथा कितने नक्षत्र ऐसे हैं जो सदा चन्द्र की उत्तर दिशा में व्यवस्थित होते हुए उसके साथ सम्बन्ध करते हैं ? 'कयरेणक्खत्ता जे णं चंदस्स दाहिणेण वि उतरेण वि पमदं वि जोगं जोएं ति' वे कितने नक्षत्र ऐसे है जो चन्द्रकी दक्षिण दिशा में भी चन्द्र की उ तर दिशा में भी नक्षत्र विमानों को तोड फोड करके चन्द्र के साथ योग करते हैं ? अर्थात् किन नक्षत्र विमानों के बीच में से होकर चन्द्र की तरफ जाता है और जावेगा? 'कयरे णक्खत्ता जेणं चंदस्स दाहिणेणं वि पमई वि जोगं जोएंति' जो चन्द्र की दक्षिण दिशा में भी नक्षत्र विमानों को तोड फोड करके भो चन्द्र के साथ णक्खताण' लन्त ! मा भयावीस नक्षत्रानी पयमा 'कयरे णक्खत्ता' ८॥ ते नक्षत्र जेणं सया चंदस्त दाहिणेणं जोगं जोएंति' 2 सह यद्रनी क्षिहिशामा व्यवस्थित थ तना साथे सन्म-५ ७२ छ ? 'कयरे णक्खता जे णं सया चंदस्स उत्तरेणं जोगं जोएंति' તથા કેટલા નક્ષત્ર એવાં છે જે હમેશાં ચન્દ્રની ઉતરદિશામાં વ્યવસ્થિત થતાં થકા તેની साथै सम्प-५ ३ छ ? 'कयरे णक्खता जे णं चंदस्स दाहिणेण वि उत्तरेण वि पमदं वि जोगं जोएति' Bai नक्षत्र मेवांछे २ यन्द्रनीक्षिण दिशामा ५९५ यन्द्रनी उत्तर दिशामा પણ નક્ષત્ર વિમાનને તોડફડીને ચન્દ્રની સાથે વેગ કરે છે? અર્થાત્ કયાં નક્ષત્રો विमानानी मध्यभा ने यन्द्र त२६ तय छ अथवा ? 'कयरे णक्खत्ता जेणं चंदरस दाहिणेण वि जोगं जोएंति' रे यन्द्रनी हक्षिण दिशामा ५५ नक्षत्र विमानाने तीन ५५ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy