SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २१ नक्षत्राधिकारनिरूपणम् ३२७ तेणं बारस, तं जहा अभिई सवणो धणिट्ठा सयभिसया पुटवभवया उत्तरभद्दवया रेवई अस्सिणी भरणी पुठवाफग्गुणी उत्तराफग्गुणी साई, तत्थ णं जे ते णक्खत्ता जे णं सया चंदस्स दाहिणओ वि उत्तरओ वि पमहंपिजोगं जोएंति ते णं सत्त, तं जहा कत्तिया रोहिणी पुणव्वसू मघा चित्ता विसाहा अणुराहा, तत्थ णं जे ते णक्ख ता जे गं सया चंदस्स दहिणओ वि पमदं पि जोगं जोएंति, ताओ णं दुवे आसाढाओ सव्व बाहिरए मंडले जोगं जोएंसुवा ३, तत्थ णं जे ते णक्खत्ते जे णं सया चंदस्स पमई जोगं जोएइ सा णं एगा जेट्टात्ति ॥सू० २१॥ ___ छाया-एतेषां खलु भदन्त ! अष्टाविंशते नक्षत्राणां कतराणि नक्षत्राणि खलु सदा चन्द्रस्य दक्षिणेन योगं योजयन्ति, कतराणि नक्षत्राणि यानि खलु सदा चन्द्रस्योत्तरेण योगं योजयन्ति, कतराणि नक्षत्राणि यानि खल चन्द्रस्य दक्षिणेनापि उतरेणापि प्रमर्दमपि योगं योजयन्ति, कतराणि नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेनापि प्रमदपि योगं योजयन्ति, कतराणि नक्षत्राणि यानि खलु सदा चन्द्रस्य प्रमर्द योगं योजयन्ति ? गौतम ! एतेषां खलु अष्टाविंशते नक्षत्राणां तत्र यानि तानि नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेन योगं योजयन्ति तानि खलु षट्, तद्यथा-संस्थानम्, आर्द्रा पुष्यः ३, अश्लेषा ४, हस्त ५ तथैव मूलं च ६, बहिस्ताद् बाह्य मण्डलस्य षडेतानि नक्षत्राणि ।१॥ तत्र खलु यानि तानि नक्षत्राणि यानि खलु सदा चन्द्रस्योत्तरेण योगं योजयन्ति तानि खलु द्वादश तद्यथाअभिजित् श्रवणो धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा रेवती अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी, स्वाती १२ तत्र खलु यानि तानि नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेनापि उत्तरेणापि प्रमर्दमपि योग योजयन्ति तानि खलु सप्त, तद्यथा-कृत्तिका १ रोहिणी २ पुनर्वसु ३ मघा ४ चित्रा ५ विशाखा ६ अनुराधा ७ । तत्र ये ते नक्षत्रे ये खलु सदा चन्द्रस्य दक्षिणतोऽपि प्रमर्दमपि योगं योजयतः ते द्वे आषाढे सर्वबाह्ये मंडले योगमयुक्ताम् योजयतः योजयिष्यतः, तत्र खलु यत् तत् नक्षत्रम् यत् खलु सदा चन्द्रस्य प्रमद योग योजयति, सा खलु एका ज्येष्ठेति ।मु०२१॥ अब सूत्रकार प्रथमोद्दिष्ट योग द्वार का कथन करते हैं 'एएसि णं भंते ! अठ्ठावीसाए णक्खत्ताणं' टीकार्थ-गौतमस्वामी ने प्रभु से ऐसा पूछा है-एएसि णं भंते ! अट्ठावी. હવે સૂત્રકાર પ્રથમદિષ્ટ યોગદ્વારનું કથન કરે છે'एएसि णं भंते ! अट्ठावीसाए णक्खताणं' इत्यादि। Aथ-गौतभस्वामी प्रभुन २॥ प्रमाणे ५७युछ--'एएसि णं भंते ' अट्ठावीसाए જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy