SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०६ जम्बूद्वीपप्रज्ञप्तिसूत्रे भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एक्कारसकरणा पन्नत्ता' एकादशएकादशसंख्या विशिष्टानि करणाणि प्रज्ञप्तानि कथितानीति भगवत उत्तरम् । एकादश भेदानेव दर्शयितुमाह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'बवं बालवं' बवं बालवम् तत्र बवनामकं प्रथमं करणं द्वितीयंतु बालवम् 'कोलवं थीविलोयणं' कोलवं स्त्रीविलोचनम्, कोलवनामकं तृतीयं करणं चतुर्थ स्त्रीविलोचनम्, अस्य चतुर्थंकरणस्यान्यत्र तैतिल मित्यपि नामकथ्यते, 'गराइवणिज' गरादि वणिजम्, पञ्चमं गरादि करम् अस्यैव स्थानान्तरे गर इति नाम्नापि व्यवहारो दृश्यते, वणिज षष्ठं करणम् 'विट्ठी सउणी' विष्टिः शकुनिः, सप्तमं करणं विष्टि रष्टमंतु शकुनिः 'चउप्पयं नागं कित्थुग्धं' चतुष्पदं नागं किंस्तुग्घ्नम्, नरमंतु करणं चतुष्पदनामक दशमं नागनामकं करणम् एकादशं किंस्तुग्ननामकं करणं भवतीति तदेतानि एकादश करणानि नामतः कथितानि इति। एतेषामुपयुक्तकरणानां मध्ये कानि करणानि चराणि कानि च स्थिराणि, इति चरस्थिरखादि व्यक्तिं प्रश्नयितुमाह-एएसिणं' इत्यादि, 'एएसिणं भंते ! एक्कारसण्हं करणाणं' एतेषामुपयुक्तानां हे भदन्त ! एकादशानाम् एकादश संरख्यकानां करणानां बवादीनां मध्ये 'कइकरणा चरा कइ करणा थिरा' कति किया इसकेउत्तर में प्रभु कहते हैं-'गोयमा ! एकारसकरणा पण्णत्ता' हे गौतम ! करण ११ ग्यारह कहे गये हैं 'तं जहा' जो इस प्रकार से हैं-'बवं बालवं ' (१) बच करण (२) बालवकरण (३) 'कोलवं थीविलोयणं' कौलवकरण, (४) स्त्री विलोचन करण-तैतिल करण 'गराइवणिज' (५) गरादि करण 'गरकरण-(६) वणिज करण 'विट्टी सउणी' (७) विष्टिकरण (८) शकुनिकरण (९) 'चउप्पयं नागं कित्थुग्छ' चतुष्पद करण (१०) नाग करण एवं (११) किंस्तुरघ्न करण इस प्रकार से इन करणों के नाम हैं । 'एए सिणं भंते! एगारसहं करणाणं मज्झे कइ करणा चरा कई करणा धिरा' हे भदन्त ! इन पूर्वोक्त ११ करणों में कितने करण 'कइणं भंते ! करणा पण्णत्ता' इत्यादि Astथ-गौतभस्वामी प्रमुन की शत प्रश्न ये छ-'कइणं भंते ! करणा पण्णत्ता' ३ मत ! ज्योति शासनी परिभाषा विशेष ३५४२२। सापामा सावता सेना नाममा प्रभु ४३ छ-'गोयमा ! एक्कारस करणा पण्णत्ता' गोतम ! ४२९१ ११ अगियार हवामां माया छे. 'तं जहा' २ ॥ प्रभारी छ-'बवं बालवं' (1) ॥१४२६, (२) मास१४२५] (3) 'कोलवं थीविलोयणं' हौस१४२], (४) स्त्री वितायन:२६-तैतिस४२], 'गराइवणिज' (५) ॥२॥६२६ 'गरकणं' (६) ४२४१, विट्ठीसउणी' (७) विष्ट४२५, (८) शनि४२५ (6) 'चउप्पयं नाग किंत्थुग्धं' यतु०५६४२७, (१०) ना॥४२५ तेम (11) तुन४२ मा प्रमाणे ये ४२णना नाभी छ. 'एएसिणं भंते ! एगारसण्हं करणाणं मझे कइ करणा चरा कइ करणा थिरा' 3 महत ! ये पूर्वात ११ ४२ मा ८६॥ ४२५-३२ छ અને કેટલા કરણે સ્થિર છે? જે કરણે ગતિવાળા હોય છે–તે ચર અને જેઓ ગતિવિહેણું જદીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy