SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १९ करणानां संख्यादिनिरूपणम् ३०५ दिवा वणिज्जं रायो विट्री, एक्कारसीए दिवा बवं रायो बालवं, बारसीए दिवा कोलवं रायो थीविलोयणं, तेरसीए दिवा गराई रायो वणिज्ज, चउद्दसीए दिवा विट्टी रायो सउणी, अमावासाए दिवा चउप्पयं रायो णागं, सुक्कपक्खस्स पडिवए दिवा कित्थुग्धं करणं भवइ ति ॥सू०१९॥ छाया-कति खलु भदन्त ! करणानि प्रज्ञप्तानि ! गौतम ! एकादश करणानि प्रज्ञप्तानि, तद्यथा-बवं बालवं कौलवं स्त्रीविलोचनं गरादिवणिज विष्टिः शकुनिः चतुष्पदं नागं किंस्तुघ्नम् । एतेषां खलु भदन्त ! एकादशानां करणानां कति करणानि चराणि, कति करणानि स्थिराणि ? गौतम! सप्तकरणानि चराणि चत्वारि करणानि स्थिराणि प्रज्ञप्तानि, तद्यथा-बवं बालवं कोल स्त्रीविलोचनं गरादिवणिजं विष्टिः, एतानि खलु सप्तकरणानि चराणि । चत्वारि करणानि स्थिराणि प्रज्ञप्तानि । एतानि खलु भदन्त ! चराणि स्थिराणि वा कदा भवन्ति, गौतम ! शुवलपक्षस्य प्रतिपदि रात्रौ बवं करणं भवति, द्वितीयस्यां बालव करणं भवति, रात्रौ कोलवं करणं भवति, तृतीयायां दिवास्त्रीविलोचनं करणं भवति, रात्रौ गरादिकरणं भवति, चतुर्थ्या दिवा वणिज रात्रौ विष्टिः, पञ्चम्यां दिवा बवं रात्रौ बालवम्, षष्टयां दिवा कोलवं रात्रौ स्त्रीविलोचनम्, सप्तम्यां दिवा गरादिः रात्रौ वणिजम्, अष्टम्यां दिवा बालवं रात्रौ बवम् नवम्या दिवा बालवं रात्री कौलवम्, दशम्या दिवा स्त्रीविलोचनं रात्रौ गरादिः, एकदश्यां दिवा वणिज रात्रौ विष्टिः, द्वादश्यां दिवा बवं रात्रौ बालवम्, त्रयोदश्यां दिवा कोलवं रात्री स्त्रीविलोचनम्, चतुर्दश्यां दिवा गरादि करणं रात्रौ वणिजम् पूर्णिमायां दिवा विष्टिकरणम् रात्रौ षवं करणम् भवति । बहुलपक्षस्य प्रतिपादि दिवा बालवं रात्री कोलवम्, द्वितीयायां दिवा स्त्रीविलोचनं रात्रौ गरादि तृतीयायां दिवा वणिज रात्रौ विष्टिः, चतुर्थ्यां दिवा बवं रात्रौ बालवम्, पञ्चम्यां दिवा कोलवं रात्रौ स्त्रोविलोचनम्, षष्टया दिवा गरादि रात्रौ वणिजम् सप्तम्यां दिवा विष्टिः रात्रौ बवम्, अष्टम्यां दिवा बालवं रात्रौ कोल. वम्, नवम्यां दिवा स्त्रीविलोचनं रात्रौ गरादि, दशम्यां दिवा वणिज रात्रौ विष्टिः, एकादश्यां दिवा बवं रात्रौ बालवम्, द्वादश्यां दिवा कोलवं रात्रौ स्त्रीविलोचनम्, त्रयोदश्यां दिवा गरादि रात्रौ वणिजम्, चतुर्दश्यां दिवा विष्टिः रात्रौ शकुनिः, अमावास्यायां दिवा चतुष्पदं रात्रौ नागम्, शुक्लपक्षस्य प्रतिवदि दिवा किंस्तुऽघ्नं करणं भवति इति ॥ सू० १९ ॥ टीका-'कइणं भंते' कति-कियत्संख्यकानि खलु भदन्त ! 'करणा पन्नत्ता' करणानि ज्योतिः शास्त्रस्य परिभाषा विशेषरूपाणि प्रज्ञप्तानि कथितानीति करणसंख्या विषयकः प्रश्नः, 'कइणं भंते ! करणा पण्णत्ता' इत्यादि टीकार्थ-गौतमस्वामी ने प्रभु से ऐसा पूछा है-'कइणं भंते ! करणा पण्णत्ता' हे भदन्त ! ज्योतिषशास्त्र की परिभाषा विशेषरूप करण कितने कहे गये हैं ? ज० ३९ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy