SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ३०४ जम्बूद्वीपप्रज्ञप्तिसूत्रे , मश्च पञ्चविंशतितमः ' अणवं भोमे वसहे' ऋणवन पडू विंशतितमः भौमः सप्तविंशतितमः वृषभोऽष्टाविंशतितमः 'सवट्ठे रक्खसे चेव' सर्वार्थ एकोनत्रिंशत्तमः, राक्षस त्रिंशत्तमः ॥सू. १८ ॥ मूलम् - कइ णं भंते! करणा पन्नता ? गोयमा ! एक्कारस करणापण्णत्ता, तं जहा - बवं बालवं कोलवं थोविलोयणं गराइ वणिज्जं विट्ठी सउणी चउप्पयं नागं किंत्थुग्धं । एएसि णं भंते ! एक्कारसण्हं करणाणं कइकरणा चरा कइकरणा थिरा पन्नत्ता ? गोयमा ! सत्त करणा चरा चत्तारिकरणा थिरा पन्नत्ता तं जहा बवं बालवं कोलवं थिविलोयणं गराइवणिजं विट्टी, एतेणं सत्त करणा चरा चत्तारि करणा थिरा पण्णत्ता, तं जहा - सउणी चउप्पयं णागं किंत्थुग्धं एएणं चत्तारि करणा थिरा पन्नत्ता । एएणं भंते ! चरा थिरा वा कया भवंति ? गोयमा ! सुकपक्ख स पडिवार राओ बवे करणे भवइ, बितियाए दिवा बालवे करणे भवइ राओ कोलवे करणे भवइ, तइयाए दिवा थीविलोयणं करणं भवइ, राओ गराइ करणं भवइ चउत्थीए दिवा वणियं राओ विट्ठी पंचमीए दिवा बं राओ बालवं, छट्टीए दिवा कोलवं राओ थीविलोयणं, सत्तमीए दिवागराइ रायो वणिज्जं, अट्टमीए दिवा विट्ठी रायो बवं, नवमीए दिवा बालवं रायो कोलवं, दसमीए दिवा थीविलोयणं रायो गराई, एक्कारसीए दिवा वणिज्जं रायो विट्ठी, बारसीए दिवा बवं रायो बालवं, तेरसीए दिवा कोलवं रायो थीविलोयणं, चउदसीए दिवा गराई करणं रायो वणिज्जं, पुण्णिमाए दिवा विट्टीकरणं रायो बवं करणं भवइ । बहुल पक्वस्स पडिवाए दिवा बालवं रायो कोलवं बितीयाए दिवा थीविलोयणं, रायो गराई, ततीयाए दिवा वणिज्जं रायो विट्री, चउत्थीए दिवा बवं राओ बालवं, पंचमीए दिवा कोलवं रायो थीविलोयणं छट्टीए दिवागराई रायो वणिज्जं, सत्तमीए दिवा विट्ठी रायो बवं, अट्टमीए दिवा बालवं, रायो कोलवं नवमीए दिवा थीविलोयणं रायो गराइ, दसमीए वसहे सव्वट्टे रक्खसे चेव' (२६) ऋणवान् (२७) भौम (२८) वृषभ (२९) सर्वार्थ एवं (३०) राक्षस || १८ || (२९) ऋगवान्, (२७) लोभ (२८) वृषभ, (२८) सर्वार्थ, तेभन (३०) राक्षस ॥सू० १८॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy