SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २६६ जम्बूद्वीपप्रज्ञप्तिसूत्रे कथिताः, हे भदन्त ! संवत्सरो कतिप्रकारको भवतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंच संवच्छरा पन्नता' पञ्च संवत्सराः प्रज्ञप्ताः-कथिताः पश्चप्रकारकाः संवत्सरा भवन्तीत्यर्थः तमेव पञ्च भेदं दर्शयति-तं जहा' इत्यादि, 'तं जहा' तपथा-'णक्ख तसंवच्छरे' नक्षत्रसंवत्सरः 'जुगसंवच्छरे' युगसंवत्सरः ‘पमाणसंवत्सरेः प्रमाणसंवत्सरः 'लक्खणसंवच्छरे' लक्षणसंवत्सरः 'सणिच्छरसंवच्छरे' शनैश्वरसंवत्सरः तत्र नक्षत्रेषु भवः संवत्सरो नाक्षत्रसंवत्सरः अर्थात् चन्द्रश्चारं चरन् यावत्प्रमाणकेन कालेन अभिजिनक्षत्रादारभ्योत्तराषाढा नक्षत्रपर्यन्तं गच्छति प्रत्प्रमाणो मासो नाक्षत्रमासः, अथवा नक्षत्रमण्ड ले परिवर्तनतानिष्पन्न इत्युपचारात् मासोऽपि नक्षत्रम्, सच द्वादशगुणो नक्षत्रसंवत्सरः । तथा युगसंवत्सरः पञ्चसंवत्सरात्मकं युगं तदेकदेशभूतो वक्ष्यमाणलक्षणः चन्द्रादि. युगपूरकत्वाद् युगसंवत्सर तथा प्रमाणसंवत्सरः, तत्र प्रमाणे परिमाणं दिवसादीनां तदुपलक्षितो वक्ष्यमाणो नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः स एव लक्षणानां वक्ष्यमाण स्वरूपाणां प्रधानतया लक्षणसंवत्सरः । यावता कालेन शनैश्चर एक नक्षत्र मथवा द्वादशापि राशीन् भुङ्क्ते स शनैश्चरसंवत्सर इति ।। संवत्सराणां नामनिर्वचनं कृखा सम्प्रति संवत्सराणां भेदानाह-'णक्खत्तसंच च्छरेणं भंते ! कइविहे पनत्ते' नक्षत्रसंवत्सरः खलु भदन्त ! कति. विधः प्रज्ञप्त, हे भदन्त ! योऽयं नक्षत्रनामकः संवत्सरः सकतिविधः कतिप्रकारकःप्रज्ञप्तःकथित इति प्रश्नः. भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दुवालसविहे पन्नते' द्वादशविधो द्वादशप्रकारकः प्रज्ञप्तः-कथितः, 'तं जहा' तद्यथा-'सावणे भद्दवए आसोए संवच्छरा पण्णता' हे भदन्त ! संवत्सर कितने प्रकार के कहे हैं ? उत्तर में प्रभु ने कहा है-'गोयमा ! पंच संबच्छरा पण्णता' हे गौतम! संवत्सर पांच प्रकार के कहे हैं-'तं जहां जैसे-'णक्खत संवच्छरे'एक नक्षत्र संवत्सर जुग संवच्छरे'दूसरा युग संवत्सर, 'पमाण संवच्छरे' तीसरा प्रमाणसंवत्सर 'लक्खणसंवच्छरे' चतुर्थ लक्षणसंवत्सर और 'सणिच्छरसंवच्छरे' पाचवां शनैश्चरसंत्सर, 'णक्ख तरसंवच्छरे णं भंते ! कइविहे पन्नत्ते' हे भदन्त ! इनमें से नक्षत्रसंवत्सर कितने प्रकार का है ? 'गोयमा ! णक्ख तसंवच्छरे दुवालसबिहे पण्णत्ते' उ तर में प्रभु ने वहा है-हे गौतम ! नक्षत्रसंवत्सर १२ बारह-प्रकार का है नक्षत्रों पण्णता' मत ! सत्स२ । प्रा२ना छ ? उत्तरमा प्रभु ४३ छ–'गोयमा ! पंच. संवच्छरा पण्णता' हे गौतम ! सवत्स२ पांय ५२ना छे. तं जहा' गेम है 'णक्ख त संवच्छरे' ५ नक्षत्र सवत्सर 'जुग संवच्छरे' द्वितीय युग संवत्सर पमाण संघच्छरे' तृतीय प्रमाण सवत्स२, 'लक्खणसंवच्छरे' यतुथ क्ष सवत्स२ मन 'सणिच्छर संवच्छरे' ५ यम शनैश्व२ सवत्स२ ‘णक्खत्तसंवच्छरे णं भंते ! कइविहे पन्नत्ते' हे महत ! मामा नक्षत्र सवत्स। । १२ना छ ? 'गोयमा! णक्ख तसंवच्छरे दुवालसविहे पण्णत्ते' ઉતરમાં પ્રભુએ કહ્યું છે–હે ગૌતમ ! નક્ષત્ર સંવત્સરના ૧૨ પ્રકારે છે. નક્ષત્રમાં જે સંવત્સર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy