SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २५४ जम्बूद्वीपप्रज्ञप्तिसूत्रे भव' तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योतरदक्षिणेन उत्तरस्यां दक्षिणस्यां च दिशि अनन्तरपश्चात्कृतसमये पूर्वापर विदेहवर्षा प्रथमसमयापेक्षया योऽनन्तरः पश्चात्कृतः अतीतः समयः तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति, प्रथमः समयः प्रतिपन्नो भवतीति प्रश्नः, भगवानाह - 'हंता' इत्यादि, 'हंता गोयमा' हन्त गौतम ! हे गौतम ! यत्त्वया कथितं तत् तदेव, तदेवदर्शयति- 'जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पुरस्थिमेणं एवं चैव सव्वं उच्च यव्वं जाव पडिवणे भवइ' तदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वेण एवमेव सर्वमुच्चारयितव्यम्, यावत्प्रतिपन्नो भवति अत्र आवत्पदेन प्रश्ने यत् कथितं तत्सर्वमेव अत्रोत्तरपक्षेऽपि वक्तयमेव, प्रतिपन्नस्यैवोत्तरपक्षतया तीर्थकरेण स्वीकृतत्वात् इति । ' एवं जहा समरणं अभिलावो भणिओ वासाणं' एवं यथा येन पूर्वप्रकारेण समयेन सह वर्षाणामभिलापो भणितः कथितः 'तहा आवलियाए वि भाणियच्चो' तथा तेनैव प्रकारेण दाहिणेणं अनंतरपच्छाकड समयंसि वासाणं पढमे समए पडिवण्णे भवइ' तब यावत् मन्दर पर्वत की उत्तर दक्षिण दिशा में अनन्तर पश्चात्कृत समय में अव्यवहित रूप से व्यतीत हुए समय मे - वर्षा कालका प्रथम समय होता है ? यहां जो समय में पश्चात्कृतता कही गई है वह पूर्वापर विदेह क्षेत्र के वर्षा काल के समय की अपेक्षा से कही गई है अर्थात् अतीत समय का नाम ही पश्चात्कृत समय है वहां मन्दर पर्वत के दक्षिण और उत्तर मे वर्षा काल का प्रथम समय होता है क्या ? ऐसा प्रश्न है इसके उत्तर में प्रभु कहते हैं 'हंता, गोमा !' हां गौतम ! ऐसा ही होता है - अर्थात्- 'जयाणं भंते! हे गौतम! जैसा तुमने हे भदन्त आदिरूप से प्रश्र किया है वैसाही वह सब वहां पर होता है ऐसा ही इस सम्बन्ध में तुम्हारे प्रश्न का उत्तर है । 'एवं जहा समएण अभिलावो भणिओ वासाणं' जिस प्रकार समय के साथ यह वर्षा काल का अभिलाप कहा गया है 'तहा आवलियाए वि भाणियच्वो' पव्वयस्स उत्तरदाहिणेणं अनंतरपच्छ कडसमर्थसि वासाणं पढमे समए पडिवण्णे भवइ ત્યારે ચાવત્ મ ંદરપતની ઉત્તર-દક્ષિણુર્દિશામાં અન ́તર પશ્ચાત્મૃત સમયમાં અવ્યવહિત રૂપથી વ્યતીત થયેલા સમયમાં-વર્ષાકાળના પ્રથમ સમય હાય છે ? અહીં જે સમયમાં પશ્ચાત્ કૃતપદ કહેવામાં આવેલ છે તે પૂર્વાપર વિદેહક્ષેત્રના વર્ષાકાળના સમયની અપેક્ષાએ કહેવામાં આવેલ છે એટલે કે અતીત સમયનું નામ જ પદ્માકૃત સમય છે. ત્યાં મંઢરપતના દક્ષિણ અને ઉત્તરમાં વર્ષાકાળના શું પ્રથમ સમય હાય છે ? આ પ્રશ્નના भलुहे छे. 'हंता, गोयमा !' यामथाय छे. भेटले 'जयाणं भंते!' हे ગૌતમ ! જે પ્રમાણે તમે ‘હે ભદ ́ત !' વગેરે રૂપમાં પ્રશ્ન કર્યાં છે, તે પ્રમાણે જ ત્યાં રાય છે. આમ જ આ સંબંધમાં તમારા પ્રશ્નના જવાખ છે. एवं जहा समएण अभिलाओ भणिओ वासाणं' हे प्रमाणे समयनी साथै या જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy