SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १६ सूर्यस्योदयास्तमननिरूपणम् २५३ वासाणं पढमे समए पडिवज्जइ तहेव जाव पडि जइ' यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य दक्षिणार्द्ध-दक्षिणभागे वर्षाणां प्रथमः समयः प्रतिपद्यते-भवति तथैव यावत् प्रतिपद्यते यदा उत्तरभागे वर्षाणां प्रथमः समयो भवति तदा खलु मन्दरस्य पूर्वस्या पश्चिमाया मनन्तरपुरस्कृतसमये वर्षाणां प्रथमः समयो भवतीति । 'जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेज' यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वेण पूर्वस्यां दिशि 'वासाणं पढमे समए पडिवज्जइ' वर्षाणां सम्बन्धी प्रथम आधः समयः प्रतिपद्यते भवति 'तयाणं पञ्चधिमणवि वासाणं पढमे समए पडिवजई' तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पश्चिमेऽपि वर्षायाः प्रथमः समयः प्रतिपद्यते भवति, 'जयाणं पञ्चत्थिमेणं वासाणं पढमे समए' यदा खलु पश्चिमेन पश्चिमभागे वर्षाणां प्रथमः समयो भवति, 'तयाणं जाव मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकड समयंसि वासाणं पढमे समए पडिवण्णे दीवे दोवे दाहिणद्वे वासाणं पढमे समए पडिवज्जइ, तहेव जाव पडिवज्जइ' जब जंबुद्धीप नामके द्वीप में मन्दरपर्वत के दक्षिण भाग में वर्षा कालका प्रथम समय होता है तब उतर भाग मे भी, वर्षा कालका प्रथम भाग होता है और जब उ तर भाग में वर्षा कालका प्रथम समय होता है तब मन्दर पर्वतकी पूर्व और पश्चिमदिशा में अनन्तर पुरस्कृत समय में अव्यवहित रूप से आगे आने वाले भविष्यकालमें वर्षाकाल का प्रथम समय होता है 'जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं' हे भदन्त ! जब जम्बूद्रीप नामके द्वीप में मन्दर पर्वत की पूर्व दिशा में 'वासाणं पढमें समए पडिवज्ज३' वर्षाकालका प्रथम समय होता है 'तयाणं पच्चत्थिमेण वि वासाणं पढमे समए पडिवज्जइ' तब जम्बूद्वीप नामके द्वीपमें मन्दर पर्वत की पश्चिम दिशामे भी वर्षा कालका प्रथमसमय होता है 'जयाणं पच्चस्थिमेणं वासाणं पढ़मे समए' और जब पश्चिमदिशा में वर्षा कालका प्रथम समय होता है 'तयाणं जाव मंदरस्स पबयस्स उत्तर पडिवग्जइ, तहेव जाव पडिवज्जइ' ०४यारे पूदी५ नाम दाभां, म२५ तना दक्षिणભાગમાં વર્ષાકાળનો પ્રથમ સમય હોય છે ત્યારે ઉત્તરભાગમાં પણ વર્ષાકાળને પ્રથમ ભાગ હોય છે અને જ્યારે ઉત્તરભાગમાં વર્ષાકાળને પ્રથમ સમય હોય છે ત્યારે મંદરપર્વતની પૂર્વ અને પશ્ચિમ દિશામાં અનંતર પુરસ્કૃત સમયમાં અવ્યવહિત રૂપથી આગળ भावना विध्यतामा पनि प्रयभ समय हाय छ. 'जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरस्थिमेणं' हे महत! यारे दी५ नाम द्वीप मं२५ तनी हिमा 'वासाणं पढमे समये पडिवज्जई' वाणप्रथम समय हाय छे. 'तयाणं पच्चत्थिमेण वि वासाणं पढमे समए पडिवज्जइ' त्यारे द्वीप नाम दीपभो भ२५ तनी पश्चिमहिशामा ५९ वर्षाने प्रथम समय हाय छे. 'जयाणं पच्चस्थिमेणं वासाणं पढमे समए' मन या पश्चिमाnिi Altra प्रथम समय हाय छे 'तयाणं जाव मंदरस्स જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy