SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५२ जम्बूद्वीपप्रज्ञप्तिसूत्रे वज्जइ' यदा दक्षिणभागे वर्षाणां प्रथमः समयः प्रतिपद्यते - भवति तदा खलु मन्दर पर्वतस्योत्तरभागेऽपि वर्षाणां चतुर्मास प्रमाणवर्षाकालस्य सम्बन्धी प्रथमः- आद्यः समयः क्षणः प्रतिपद्यतेभवति, 'जयाणं उत्तरद्धे वासाणं पढमे समए पडिवज्ज३' यदा खलु उत्तरभागे वर्षाकालस्य संबन्धी प्रथमः समयो भवति 'तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्च त्थिमेणं' तदा तस्मिन् काले यस्मिन्काले मन्दरस्य पर्वतस्य दक्षिणे भागे उत्तरभागे च वर्षाकालस्थ प्रथमः समयो भवति, तदा तस्मिन्काले जम्बूद्वीपे द्वीपे मन्दरपर्वतस्य पूर्वपश्चिमेन - पूर्वस्यां पश्चिमायां च दिशि 'अनंतर पुरेक्खडसमयंसि वासाणं पढमे समए पडिवज्जई' अनन्तरपुरस्कृते समये वर्षाणां प्रथमः समयः प्रतिपद्यते तत्र अनन्तरो व्यवधानरहितः सच दक्षिणार्द्धवर्षा प्रथमतापेक्षया सचातीतोऽपि स्यादत आह- पुरस्कृतः पुरोवर्ती भविष्यन् इत्यर्थ इति प्रश्नः, भगवानाह - 'हंता' इत्यादि, 'हंता गोयमा' हन्त गौतम ! 'जयाणं जंबुद्दीवे दीवे दाहिणद्धे भाग में भी चतुर्मास प्रमाण वर्षाकाल का प्रथम क्षण-आद्य समय लगता है ? 'जयाणं उत्तरद्धे वासाणं पढमे समए पडिवज्जइ' जब उत्तरार्द्ध में - उत्तर भाग में वर्षाकाल सम्बन्धी प्रथम समय होता हैं 'तयाणं जंबुद्दीवे दीवे मंदरस्स पथ्वयस्स पुरत्थिमपच्छस्थिमेणं' तब उसकाल में जब कि मन्दर पर्वत के उत्तर भाग में और दक्षिणभागमें प्रथम समय होता है जम्बूद्वीप नामके द्वीपमें मन्दरपर्वत की पूर्व और पश्चिम दिशा में 'अनंतर पुरेक्खड समयंसि वासाणं पढमे समए पडिवज्जइ' अनन्तरपुरस्कृत समय में वर्षा काल सम्बन्धी प्रथम समय होता है ? व्यवधान रहित समय का नाम अनन्तर समय है और पुरस्कृत समय का नाम - अव्यवहित आगे के समय का नाम पुरस्कृत समय है दक्षिणार्ध वर्षा की प्रथमता की अपेक्षा से समय को अव्यवहित कहा गया है इसके उत्तर में प्रभु कहते हैं - 'हंता, गोयमा !" हां गौतम ! ऐसा ही होता है अर्थात् 'जयाणं जंबु समए पडिवज्जई' त्यारे भंडरपर्वतना उत्तर लागमां पर अतुर्मास प्रभाणु वर्षाअजनी प्रथम क्षण- खाद्य समय लागे छे. 'जयाणं उत्तरद्धे वासाणं पढमे समए पडिवज्जइ' न्यारे उ तरार्द्ध भां-3 तरभागभां- वर्षाण संबंधी प्रथम सभय होय छे. 'तयाणं जंबुद्दीवे दीवे मंदरस्स पवयस्स पुरत्थिमपच्चत्थिमेणं' त्यारे ते अणमां સમયે મ રપ તના ઉતરભાગમાં અને દક્ષિણભાગમાં પ્રથમ સમય હોય છે. ત્યારે જમૂદ્રીપ નામક દ્વીપમાં મંદરपर्वतनी पूर्व न्मने पश्चिम दिशामा 'अनंतर पुरेक्खडसमयंसि वासाणं पढमे समए पडिवज्जई ' અનંતર પુરસ્કૃત સમયમાં વર્ષાકાળ સધી પ્રથમ સમય હોય છે ? વ્યવધાન રહિત સમયનું નામ અનંતર સમય છે અને પુરસ્કૃત સમયનું નામ અન્યવહિત, આગળના સમયનું નામ પુરસ્કૃત સમય છે. દક્ષિણા વર્ષાની પ્રથમતાની અપેક્ષાએ સમયને मव्यवहित वामां आवे छे? सेना वामां प्रभु डे हे- 'हंता, गोयमा ! si, गौतम ! आम थाय छे भेटले 'जयाणं जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमे समए જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy