SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १६ सूर्यस्योदयास्तमननिरूपणम् २५५ आवलिकयाऽपि अभिलापो भणितव्यः स चाभिलाप एवम्_ 'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पटमा आवलिया पडिक्जद तयाणं उत्तर वि वासाणं पढमा आपलिया पडिवज इ, जयाणं उत्तरद्धे वासाणां पढमा आवलिया पडिवज इ तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चरिथमेणं अणंतर पुरेवखडसमयंसि वासाणं पढमा आवलिया पडिवज्जइ जयाणं जवुदी वे दीवे मंदरस्स पन्ध यस्स पुरस्थिम । पञ्चस्थि मेणं अणंतरपुरेक्खडसमयंसि वासाणं पढ़मा आवलिया पडिवजइ ? हंता गोयमा ! जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे वासार्ण पढमा आवलिया पडिवज्जइ तहेव जाव पडिवज्ज इ, जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पब्वयस्स पुरथिमेणं वासाणं पढमा आव. लिया पडिवज्जइ जयाणं पञ्चत्यिमेणं पढमा आवलिया पडियज्जइ तयाणं जंबुद्दीवे दीवे मंदरस्स पच्चयस्स उत्तरदाहिणेणं अणंतरपच्छाकडसमयंसि वासाणं पढमा आवलिया पडिवण्णा भवइ हंता गोयमा !' उसी प्रकार से आवलिका के साथ भी अभिलाप कहलेना चाहिये जो इस प्रकार से कहा जायगा 'जयाणं भंते! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिया पडिवज्जइ, तयाणं उतरद्ध वि वाताणं पढमा आवलिया पडिवज्जइ, 'जयाणं उतरद्ध वासाणं पढमा आवलिया पडिवज्जइ, तयाणं जंबुद्दीवे दीवे मंदरस्त पव्वयस्स पुरथिमपच्चधिमेणं अणंतरपुरक्खडसमयंसि वासाणं पढमा आवलिया पडिवज्जइ जयाणं जंबुद्दोवे दीवे मंदरस्स पच्चयस्स पुरस्थिम पच्चत्थिमेणं अणंतरपुरेक्खडसमयंसि वासाणं पढमा आवलिया पडिवज्जइ? हता, गोयमा ! जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिया पडिवज्लइ तहेव जाव पडिवज्जइ, जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पच्चयस्स पुरस्थिमेणं वासाणं पढमा अवलिया पडिज्जइ जयाणं पच्चत्थिमेणं पढमा आवलिया पडिवज्जड्, तयाणं जंबुद्दीवे दीवे मंदरस्स पच्चयस्स उ तर दाहिणेणं वर्षामना मनिता५ वामां मावेतो छ. 'तहा आवलियाए वि भाणियव्यो' त प्रभारी જ આવલિકાની સાથે પણ અભિલાપ કહી લેવું જોઈએ જે આ પ્રમાણે કહેવામાં આવેલ छ. 'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिया पडिवज्जइ तयाणं उत्तरद्धे वि वासाणं पढमा आवलिया पडिवज्जइ, जयाणं उत्तरद्धे वासाणं पढमा आवलिया पडिवज्जइ तयाणं जंबुद्दीवे दीवे मंदरम्स पव्वपस्स पुरथिमपञ्चत्थिमेणं अणंतरपुरक्खडे समयंसि वासाणं पढमा आवलिया पडिवज्जइ, जयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिम पच्चत्थिमेणं अणंतरपुरेक्खडसमयंसि वास णं पढमा आवलिया पडिवज्जइ ? हता, गोयमा ! जयाणं भंते ! जंबुद्दीवे दीवे दाहिण द्वे वासाणं पढमा आवलिया पडिवज्जइ तहेव जाव पडिवज्जइ, जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयम्स पुरथिमेणं वासाणं पढमा आवलिया पडिवग्जइ, जयाणं पच्चस्थिमेणं पढमा आवलिया पडिवज्जइ, तयाणं जंबुद्दीवे दीवे मंरस्स જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy