SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कार: सू० १६ सूर्यस्योदयास्तमननिरूपणम् २४९ 'तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राई' यदा खलु सार्द्धद्विपञ्चाशदुत्तरशतून मे मण्डले सूयों विद्यमानो भवति एवं यदा मन्दरस्य दक्षिणे उत्तरे च भागे त्रयोदशमुहूर्त्ता दिवसो भवति तदा मन्दरस्य पूर्वे पश्चिमे च भागे सप्तदशमुहूर्त्त प्रमाणा रात्रिर्भवतीति । 'तेरसमुह ताणंतरे दिवसे सातिरेगतेरसमुहुत्ता राई' यदा खलु त्रयोदशमुहूर्त्तानन्तरो दिवसो भवति तदा खलु तदपरभागे सातिरेक त्रयोदशमुहूर्त प्रमाणा रात्रि भवतीति । 'जयाणं भंते ! जंबुद्दीवे दीवे' यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे 'दाहिणद्धे जहण्णए दुवालसमुह ते दिवसे भवइ' मन्दरस्य पर्वतस्य दक्षिणार्द्धे - दक्षिणभागे जधन्यो द्वादशमुहूर्तप्रमाणो दिवसो भवति 'तयाणं उत्तरद्धे वि' तदा तस्मिन् काले मन्दरस्य पर्वतस्य उत्तरार्द्धे - उत्तर दिग्भागेऽपि जघन्यो द्वादशमुहूर्त प्रमाणको दिवसो भवति 'जयाणं उत्तरद्धे० ' यदा खलु भदन्त ! मन्दरस्य पर्वतस्योत्तरभागे जधन्यो द्वादशमुहूर्त्तप्रमाणको दिवसो भवति 'तयाणं जंबुद्दीवे रात्रि होती है 'तेरसमुहु ते दिवसे सत्तरसमुहु ता राई' जब तेरहमुहूर्त का दिवस होता है अर्थात् सूर्य जब १५२ || वे मंडल पर विद्यमान होता है, तब मन्दर पर्वत की दक्षिण और उत्तर दिशा में १३ मुहूर्त का दिवस होता है तब मन्दर पर्वत के पूर्व और पश्चिम भाग में १७ मुहूर्त की रात्रि होती । 'तेरसमुहुत्ताणंतरे दिवसे साइरेग तेरसमुहत्ता राई' जब कुछ कम १३ मुहूर्त का दिवस होता है तब दूसरे भाग में कुछ अधिक तेरहमुहूर्त की रात्रि होती हैं । 'जयाणं भंते ! जबुद्दीवे दीवे दाहिणद्वे जहण्णए दुवालसमुहुते दिवसे भवई तयाणं उतरे वि' हे भदन्त ! जब जम्बूद्वीप नामके द्वीप मे दक्षिणार्द्ध में जधन्य १२ मुहूर्त का दिवस होता है उस समय उत्तर दिशा में भी जघन्य १२ मुहूर्त का दिवस होता है ? 'जयाणं उत्तरद्धे' हे भदन्त ! जब मन्दर पर्वत के उत्तर भाग में जधन्य १२ मुहूर्त का दिवस होता है-'तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरस्थिमपश्चिमहिशाभां ४६ अधिसोज मुहूर्तनी रात्रि होय छे, 'तेरसमुहुत्ते दिवसे सत्तर समुडुता राई' न्यारे १३ मुहूर्त ना हिवस होय छे भेटते हैं सूर्य न्यारे १५२॥ भा મંડળ ઉપર વિદ્યમાન હોય છે ત્યારે મ`દરપર્યંતની દક્ષિણ અને ઉત્તરદિશામાં ૧૩ મુહૂના દિવસ હોય છે ત્યારે મંદરપતના પૂર્વ અને પશ્ચિમભાગમાં ૧૭ મુહૂર્તીની રાત્રિ हाय छे. 'तेरस मुहूताणंतरे दिवसे साइरेग तेरसमुहुता राई' क्यारे ६४ १३ भुને દિવસ હોય છે ત્યારે ખીજા ભાગમાં કંઇક અધિક ૧૩ મુહૂર્તની રાત્રિ હોય છે. 'जयाणं भंते! जंबुद्दी वे दीवे दाहिणद्धे जहण्णए दुवालसमुहुत्ते दिवसे भवइ, तयाणं उत्तरे वि' हे लत ! न्यारे द्वीप नाम द्वीपमा दक्षिणाद्धभां धन्य १२ मुहूर्ता દિવસ હોય છે, તે સમયે ઉત્તરદિશામાં પણ જઘન્ય ૧૨ મુહૂર્તના દિવસ હોય છે. 'जयाणं उत्तरद्धे० ' हे लत ! क्यारे महश्यर्वतना उतरलागमां धन्य १२ भुडूतनी हिवस होय छे. 'तयाणं जंबूदीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चस्थिमेणं उक्को, ज० ३२ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy