SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे संख्यानां च मण्डलानामपान्तरालानि व्यशीत्यधिक शतसंख्यकानि सर्वत्रैवचापान्तरालानि रूपोनानि भवन्ति तथा च प्रतीतमेतत् चतसृणामंगुलीनामपान्तरालानि त्रीणि भवंतीति एकैकं मण्डलापान्तराले द्वियोजनप्रमाणकम् ततःव्यशीत्यधिकशतं यदा द्विकेन गुण्यते तदा त्रीणि शतानि षट् षष्ठयधिकानि ३६६ भवन्ति चतु:चत्वारिंशशतमत्र यदा प्रक्षिप्यते (संयोज्यते) तदा पंचशतानि दशाधिकानि योजनानि अष्टचत्वारिंशदेकषष्ठि भागा योजनस्य भवन्ति एतावता सूर्यमंडलक्षेत्रस्य प्रमाणं कथितम् मण्डलक्षेत्रं नाम सूर्यमण्डलैः सर्वाभ्यन्त रादिभिः सर्वबाह्य पर्यवसानैराकाशं व्याप्तं तत् चक्रवालविष्कभाद् ज्ञातव्यमिति द्वितीयमण्डलक्षेत्रद्वारमिति __ अथ तृतीयं मण्डलान्तरद्वारम्-'सूरमंडलस्से' त्यादि 'सूरमंडलस्स गं भंते ! सूरमंडस्स' सूर्यमण्डलस्य खलु भदन्त सूर्यमण्डलस्य 'केवइयं अबाहाए अंतरे पनत्ते' कियदबाधया अव्यवधानेनान्तरं प्रज्ञप्तं कथितम् हे भदन्त एकस्मात् सूर्यमण्डलादपरस्य सूर्यमण्डलस्य कियद बाधया व्यवधानं कथितमिति प्रश्नः भगवानाह-'गोयमे त्यादि गोयमा' हे गौतम ! 'दो हमारी चार अंगुलियों के ३ हुए अन्तरालों से ज्ञात हो जाता है। एक एक मण्डल का अन्तराल दो योजन प्रमाण का है १८३ अंतरालों के साथ दो योजन का गुणा करने पर ३६६ आते हैं । इनमें १४४ को जोडने पर ५१० योजन होते हैं और एक योजन के ६१ भागों में से ४८ भाग होते हैं। इससे सूर्यमंडल का प्रमाण कहा। सर्वाभ्यन्तर और सर्वबाह्य सूर्यमण्डलों द्वारा व्याप्त हुए आकाश का नाम मण्डल क्षेत्र है यह चक्रवाल विष्कम्भ से ज्ञातव्य है। द्वितीय मण्डल क्षेत्र द्वार समाप्त । तृतीयमण्डलान्तर द्वार इस प्रकार से है-इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है-'सूरमंडलस्स णं भंते ! सूरमंडलस्स केवइयं अबाहाए अंतरे पण्णत्ते' हे भदन्त ! एक सूर्यमंडल का दूसरे सूर्यमंडल से अव्यवधान की अपेक्षा कितना अन्तर कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! दो जोयणाई રાળ ૧ કમ હોય છે. એ અમારી ચાર આંગળીઓના ત્રણ અંતરાળે પરથી જ્ઞાત થાય છે. એક-એક મંડળનું અંતરાળ બે જન પ્રમાણ જેટલું છે. ૧૮૩ અંતરાલેની સાથે બે એજનને ગુણાકાર કરવાથી ૩૬૬ આવે છે. એમાં ૧૪૪ને જોડવાથી ૫૧. યોજના થાય છે અને એક યોજનાના ૬૧ ભાગમાંથી ૪૮ ભાગ થાય છે. એથી સૂર્યમંડળનું પ્રમાણે સ્પષ્ટ થાય છે. સર્વાત્યંતર અને સર્વ બાહ્ય સૂર્યમંડળ વડે વ્યાપ્ત થયેલા આકાશનું નામ મંડળ ક્ષેત્ર છે. આ ચક્રવાલ વિઝંભથી જ્ઞાતવ્ય છે. દ્વિતીય મંડળ ક્ષેત્ર વડે સમાપ્ત તૃતીય કંડલાન્તર દ્વાર આ પ્રમાણે છે. આમાં ગૌતસ્વામીએ પ્રભુને આ પ્રમાણે प्रश्न ये छ -'सूरमंडलस्स गं भंते ! सूरमंडलस्स केवइयं अबाहाए अंतरे पण्णत्ते' हे ભદંત ! એક સૂર્યમંડળનું બીજા સૂર્યમંડળથી અવ્યવધાનની અપેક્ષાએ કેટલું અંતર अपामा माछ? मेन नाममा प्रभु डे -'गोयमा ! दो जोयणाई अबाहाए अंतरे જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy