SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २ सूर्यमण्डलनिरूपणम् योजनशतानीत्यर्थः 'अबाहाए सवबाहिरए सूरमंडलसए पण्णत्ते' अबाधया अन्तरालत्वाप्रति. बंधरूपया सर्वबाह्यं सर्वतः परं सूर्यमंडलं प्रज्ञप्तं कथितम् । अत्रसूत्रे अकथिता अष्टचत्वारिशदेकषष्टिभागाः संग्राह्याः 'ससिरविणो लवणंमि य जोयणसयतिण्णितीस अहियाई शशिर व्यो लवणेच योजनशतानि त्रीणि त्रिंशदधिकानीतिवचनात् अन्यथा यथोक्तसंख्यकानां मंडलानामनवकाशप्रसंगात, कथमेवं भवतीति चेत् अत्रोच्यते-सर्वसंख्यया चतुरशीत्युत्तरं मण्डलशतम्, एकैकस्य च मण्डलस्प विष्कंभोऽष्टचत्वारिंश देकषष्टिभागाः योजनस्य भवन्ति, ततश्चतुरशीत्यधिकं शतम्-अष्टचत्वारिंशत संख्यया गुण्यते ततो भवन्ति अष्टाशीतिः शतानि द्वात्रिंशदाधिकानि-एतेषां योजनप्रमाणकरणार्थमेक षष्ठ या भागो हिय ते हृते च चतुश्चत्वारिंशदधिकं योजनशतं १४४ लब्धं भवति अवशिष्टमवतिष्ठतेऽष्टचत्वारिंशत् चतुरशीत्यधिक शत'गोयमा ! पंचदसुतरे जायणसए अबाहाए सव्वबाहिरए सूरमंडलसए पन्नते' हे गौतम ! ५१० योजन के अन्तर से सर्वबाह्य सूर्यमण्डल कहा गया है। इस. सूत्र में नहीं कहे गये " भाग योजन के ग्रहण करलेना चाहिये क्योंकि-'ससिरविणो लवणम्मि य जोयणसयाइं तिणि तीस अहियाई' लवणसमुद्र में ३३० योजन प्रमाण क्षेत्र को छोडकर' ऐसा आचार्यों का वचन है। यदि ऐसा न माना जाय तो यथोक्त संख्यावाले मंडलो का कथन साबित नहीं हो सकता है तो फिर यह कथन साबित कैसे होता है ? यदि ऐसा पूछा जाय तो सुनो हम बताते हैं-सूर्य के समस्त मंडल १८४ कहे गये हैं। इनमें एक एक मंडल का विष्कम्भ एक योजन के ६१ भाग करने पर ४८ भाग प्रमाण है। अब १८४ को ४८ से गुणा करने पर ८८३२ भाग होते हैं इनके योजन बनाने के लिये इनमें ६१ का भाग देने पर १४४ योजन आजाते हैं। बांकी ४८ भाग बचते हैं। १८४ मंडलों के अन्तराल १८३ होते हैं । सर्वत्र अन्तराल १ कम होता है यह हमे थयेछ. मेना भi प्रभु के छ. 'गोयमा ! पंचदसुतरे जोयणसए अबाहाए सव्वबाहिरए सूरमंडलसए पन्नत्ते' हे गौतम! ५१० योजना मतरथी सवार સૂર્યમંડળ કહેવામાં આવેલું છે. આ સૂત્રમાં અકથિત ભાગ જન અત્રે ગ્રહણ કરી सेवा न. भ. 'ससिरविणो लवणंमि य जोयणसयाइं तिणि तीस अहियाई, લવણસમુદ્રમાં ૩૩૦ જન પ્રમાણ ક્ષેત્રને બાદ કરીને એવું આચાર્યોનું વચન છે. છે. આ પ્રમાણે માનવામાં આવે નહિં તે યક્ત સંખ્યાવાળા મંડળનું કથન પ્રમાણિત થઈ શકશે નહિ તો પછી આ કથન કેવી રીતે પ્રમાણિત થશે? જે આ પ્રમાણે પૂછવામાં આવે તે સાંભળો, હું તમને આનો જવાબ આપું છું. સૂર્યના સર્વ મંડળે ૧૮૪ કહેવામાં આવેલા છે. એમાં એક-એક મંડળને વિષ્કમ એક એજનના ૬૧ ભાગો કરવાથી ૪૮ ભાગ પ્રમાણ છે. હવે ૧૮૪ ને ૪૮ થી ગુણ કરવાથી ૮૮૩૨ ભાગ થાય છે. એના પેજન બનાવવા માટે એમાં ૬૧ ને ભાગાકાર કરવાથી ૧૪૪ જન આવી જાય છે. શેષ ૪૮ ભાગ વધે છે. ૧૮૪ મંડળોના અંતરાળ ૧૮૩ થાય છે. સર્વત્ર અંત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy