SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १२ जम्बूद्वीपप्रज्ञप्तिसूत्रे चद्वे मण्डले, मेरोद्वितीयपार्श्वे नीलवत् पर्वतमूर्द्धनि त्रिपष्ठिः सूर्यमण्डलानि रम्यकजीवाकोच द्वे सूर्यमण्डले । सर्वसंख्यया यद्भवति तद्दर्शयितुमाह-एवामेवेत्यादि 'एवामेव सपुच्वावरेण' एवमेव सपूर्वापरेण पञ्चषष्ठये कोनविंशत्यधिकशतमण्डलसंकलनेन 'जंबूद्दीवे दीवे लवणे य समुद्दे' जम्बूद्वीपे द्वीपे लवणे च समुद्रे 'एगे चुलसीए सूरमंडलसए भवतीति मक्खायंति' चतुरशीत्याधिक मेकं सूर्यमण्डलशतं भवतीति मया अन्यैश्वादिनाथ प्रभृतिभिस्तीकरैवेति इति महावीरेण प्रतिपादितम् । इति द्वितीयमंडलद्वारम् । अथ तृतीयं मंडलक्षेत्रद्वारमाह- सव्वेत्यादि, 'सव्वान्तराओ णं भंते ! सूरमंडलाओ' सर्वाभ्यंतरात् प्रथमात् खलु भदन्त ! सूर्यमंडलात् 'केवइयाए अबाहाए' कियत्वया अबाधया कियता अन्तरेण 'सच्चबाहिरए सूरमंडले पण्णत्ते' सर्वबाह्यं सर्वेभ्यः सूर्यमंण्डलेभ्यः बाह्यं परं यतोऽनन्तरमेकमपि इत्यर्थः सूर्यण्डलं प्रज्ञप्तं कथितमितिप्रश्नः, भगवानाह - 'गोयमे' त्यादि, 'गोयमा' हे गौतम! 'पंचदसुतरे जोयणसए' पश्चदशोत्तरं योजनशतम् दशाधिकानि पञ्चकी जी कोटि पर दो मंडल हैं मेरु के द्वितीय पार्श्व में नीलपर्वत की चोटी पर ६३ सूर्यमंडल हैं और रम्यक की जीवाकोटी पर दो सूर्यमण्डल है इस प्रकार जम्बूद्वीपगत सूर्यमंडल ६५ और लवणसमुद्रगत ११९ मंडल जोडने पर १८४ सूर्यमंडल हो जाते हैं । यही बात 'एवामेव सपुच्वावरेण जंबुद्दीवे दीवे लवणे समुद्दे एगे चूलसीए सूरमंडलसए भवतीति मक्खाएं' इस सूत्रपाठ द्वारा कही गई है इस प्रकार से यह द्वितीय मण्डल द्वार है अब तीसरा जो मण्डल क्षेत्र द्वार है वह इस प्रकार से है- 'सव्वान्तराओ णं भंते! सूरमंडलाओ केवइयाए अवाहाए सव्वबाहिरए सूरमण्डले पन्नते' हे भदन्त ! सर्वाभ्यन्तर प्रथम सूर्यमण्डल से कितने अन्तर के बाद सर्व सूर्यमण्डलों से बाह्य सूर्यमण्डल कहा गया है ? जिस सूर्यमण्डल के बाद फिर कोई और दूसरा सूर्यमण्डल नहीं है एसा सूर्यमण्डल यहां बाह्य शब्द से लिया गया है । इसके उत्तर में प्रभु कहते हैंદક્ષિણદિશામાં નિષધ પર્યંતના મસ્તક ઉપર ૬૩ મંડળેા છે અને હરિવર્ષની જીવાકેાટિ પર એ મડળા છે. મેરુના દ્વિતીય પાર્શ્વમાં નીલપર્વતની ચેાટી પર ૬૩ સૂર્યમઢળે છે અને રમ્યકની જીવા¥ાટી ઉપર એ સૂર્યમંડળેા છે. આ પ્રમાણે જ ખૂદ્રીપગત સૂર્યમંડળ ૬૫ અને લણુસમુદ્રગત ૧૧૯ મડળા જોડવાથી ૧૮૪ સૂર્ય મડળેા થઈ જાય છે. એજ વાત 'एवमेव सपुव्वावरेण जंबुद्दीवे दीवे लवणे समुद्दे एगे चूलसीए सूरमंडलसए भवतीति मक्खाय' આ સૂત્રપાઠ વડે કહેવામાં આવેલી છે. આ પ્રમાણે આ દ્વિતીય મડળ દ્વાર છે, हवे ने तृतीय भांडण क्षेत्रद्वार छे ते आाप्रमाणे छे. 'सव्वाच्तराओ णं भंते ! सूरमंडलाओ haste अब हा सव्ववाहिरिए सूरमंडले पन्नत्ते' हे लत ! सर्वाल्यांतर प्रथम सूर्यभउज કહેવામાં આવેલ છે ? જે સૂર્યમંડળ પછી કેાઈ ખીજુ` સૂ`મ ́ડળ નથી. એવુ સૂર્યંમ ડળ થી કેટલા અંતર પછી સૂર્ય મડળાથી ખાહ્ય સૂમડળ અહી. બાહ્ય શબ્દ વડે ગૃહીત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy