SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १६ सूर्यस्योदयास्तमननिरूपणम् २४७ भवति तदा जम्बूद्वीपे मन्दरपर्वतस्य पूर्वपश्चिमदिग्भागे सातिरेका त्रयोदशमुहूर्तप्रमाणा रात्रि र्भवतीति । तत्र मुहूर्त्तकषष्टिभागद्वयहीन सप्तदशमुहूतप्रमाणो दिवसोऽयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलाः भवति एवमेव प्रकारेणानन्तरत्वमन्यत्रापि ज्ञातव्यमिति । रात्रेश्च मुहूर्तेकपष्टिभागद्वयेन हीनत्वात् सातिरेकत्वं तेन सातिरेकस्त्रयोदशमुहूर्ता रात्रि भवतीति । 'सोलसमुहुते दिवसे' षोडशमुहूर्तों दिवसो भवति, 'चोदसमुहु ता राई' चतुर्दशमुहूर्ता रात्रि भवतीति । 'सोलसमुहूतानंतरे दिवसे साइरेगा चउद्दसमुहुत्ता राई' यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणे उत्तरे च भागे षोडशमुहूर्त्तानन्तरो दिवसो भवति तदा मन्दरस्य पूर्व पश्चिमे च भागे सातिरेका चतुर्दशमुहूर्तप्रमाणा रात्रि भवति । 'पण्णरसमुहुत्ते दिवसे पण्णरसमुहुता राई' यदा खलु द्विनवतितममण्डलाखें सूर्यो भवति तदा मन्दरस्य दक्षिणे उत्तरे च पञ्चदश. दिशा में कुछ अधिक १३ मुहूर्त की रात्रि होती है-तब दिवस कुछ कम १७ मुहूर्त का होता है यह द्वितीय मंडल से लेकर ३२ वें मण्डलार्द्ध में होता है। इसी प्रकार से अनन्तरता अन्यत्र भी जान लेनी चाहिये रात्रि प्रमाण में मुहर्तकषष्ठिभाग द्वय की वृद्धि होने से सातिरेकता है और दिवस प्रमाण में मुहतैकषष्ठि भागद्वय की हीनता है इसलिये कुछ कम १७ मुहूर्त प्रमाणता है 'सोलसमुहुत्ते दिवसे चोद्दसमुहत्ता राई' द्वितीय मंडल से लेकर ६१ वें मंडलाध में १६ मुहूर्त का दिन होता है और १४ मुहूर्त की रात्रि होती 'सोल. समुहू ताणंतरे दिवसे साइरेगा चउद्दसमुहु ता राई' जब जम्बूद्वीप नामके द्वीप में मन्दर पर्वत की दक्षिण दिशा में और उतर दिशा में कुछ कम १६ मुहूर्त का दिवस होता है तब मन्दर पर्वत की पूर्व पश्चिम दिशा में कुछ अधिक १४ मुहूर्त की रात्रि होती है 'पण्णरसमुहु ते दिवसे पण्णरसमुहु ता राई' जब ९२ वें मण्डलार्ध में सूर्य होता है, उस समय मन्दर पर्वत की दक्षिण दिशा मे और उत्तर જેટલી રાત્રિ હોય છે ત્યારે દિવસ કંઈક કમ ૧૭ મુહૂર્ત એટલે થાય છે. આ દ્વિતીયમંડળથી માંડીને ૩૨ મા મંડલાદ્ધમાં થાય છે. આ પ્રમાણે અનંતરતા અન્યત્ર પણ જાણવી જોઈએ. રાત્રિ પ્રમાણમાં મુર્તિક ષષ્ઠિભાગ દ્રયની વૃદ્ધિ હવા બદલ સાતિરેકતા છે અને દિવસ પ્રમાણમાં મુહૂર્તેક ષષ્ઠિ ભાગ દ્રયની હીનતા છે એથી કંઈક કમ ૧૭ भुङ्कत प्रमाणता छ. 'सोलसमुह ते दिवसे चोदसमुहत्ता राई' द्वितीयमणमाथी भांडार ૬૧ મા મંડલાદ્ધમાં ૧૬ મુહૂતને દિવસ હોય છે અને ૧૪ મુહૂર્ત જેટલી રાત્રિ હોય छ. 'सोलसमुहुत्ताणतरे दिवसे साइरेगा चउद्दसमुहुत्ता राई' न्यारे भूदीय नाम दीपमा મંદર પર્વતની દક્ષિણદિશામાં અને ઉત્તરદિશામાં કંઈક કમ ૧૬ મુહૂર્તને દિવસ થાય છે ત્યારે મંદિર પર્વતની પૂર્વ-પશ્ચિમદિશામાં કંઈક અધિક ૧૪ મુહૂર્ત જેટલી રાત્રિ હોય છે. 'पण्णरसमुहु ते दिवसे पण्णरसमुहुत्ता राई' न्यारे ८२ मा माद्धमा सूर्याय छ, ते સમયે મંદર પર્વતની દક્ષિણદિશામાં અને ઉત્તરદિશામાં ૧૫ મુહૂર્તને દિવસ હોય છે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy