SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४२ जम्बूद्वीपप्रज्ञप्तिसूत्रे सर्वक्षेत्रस्य गृहीतत्वात, तस्मात् दक्षिणादि शब्देन दक्षिणादि भागमात्रमेव ज्ञातव्यं नतु अर्द्धमिती 'तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स' तदा तस्मिन्काले यस्मिन् काले मेरोदक्षिणोत्तरभागे अष्टादशमुह प्रमाणको दिवसो भवति तस्मिन्काले मन्दरस्य मन्दरनामकस्य पर्वतस्य 'पुरस्थिमपञ्चत्यिमेणं' पूर्वपश्चिमेन पूर्वस्या पश्चिमायां पूर्वभागे पश्चिमभागे चेत्यर्थः, 'जहाणिया दुवालसमुहु ता राई भवइ' जन्यिका अतिशयेन जघन्या स्वल्पा द्वादशमुहूर्ता-जधन्येन द्वादशमुहूर्तप्रमाणा रात्रि भवति तत्रैकस्यापि सूर्यस्याभावादित्येवं काक्वा प्रश्नः, भगवानाह-'हता' इत्यादि, "हंता गोयमा हन्त गौतम ! यदा खलु मेरो दक्षिणभागे अष्टादशमुहूर्तप्रमाणो दिवसो भवति, यदा खलु मेरोरुत्तरभागेऽपि अष्टादश मुहर्तप्रमाणको दिवसो भवति तदा अस्मिन् जम्बूद्वीपे मन्दस्य पूर्वभागे मन्दस्य पश्चिमभागे च जघन्या द्वादशमुहूर्त्तप्रमाणा रात्रि भवतीति भगवत उत्तरमिति । सम्प्रति क्षेत्र परावृत्त्या दिवस रात्रिविभागं प्रश्नयनाह-'जयाणं भंते' इत्यादि, 'जयाणं भंते' यदा खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'मंदरस्स पव्वयस्स पुरस्थिमेणं' मन्दरस्य मन्दरनामकस्य पर्वतस्य पूर्वेण पूर्वस्मिन् दिग विभागे 'उकोसए अट्ठारसमुहु ते दिवसे भवइ' उत्कर्षतोऽष्टादश मुहूर्त:-अष्टादशमुहूर्त प्रमाणको दिवसो भवति 'जाव तयाणं जंबुद्दीवे दीवे' यदा खलु मन्दरपर्वतस्य पश्चिमदिर भागे उत्कर्षतोऽष्टादशमुहूर्तप्रमाणको दिवसो भवति यदा खलु पश्चिमभागेऽष्टादशमुहतों दिवसो भवति एतत्पर्यन्तं यावत् पदग्राह्य भवति, तदा खलु जम्बूद्वीपे द्वीपे 'दाहिणेणं जाव राई भवई' दक्षिणेन-दक्षिणस्यां दिशि जघन्या द्वादशमुहर्ता रात्रि भवति यदा खलु दक्षिणस्यां द्वादशमुहू तेप्रमाणा रात्रि भवति तदा मेरोरुत्तर भागे द्वादशमुहूर्त्तप्रमाणा रात्रि भवति मण्डल में सूर्य होता है तब सबसे कम दिवस १२ मुहूर्त का होता है फिर द्वितीय मण्डल से लेकर हर एक मंडल में एक मुहूर्त के ६१ भागों में से २-२ भाग प्रमाण वृद्धि होते होते १८३ वें मण्डल पर ६ छ मुहूर्त बढ जाते हैं । इस प्रकार अठारह मुहूर्त का दिवस उत्कृष्ट रूप से होता है और रात्रि तब १२ मुहूर्त की होती है। इस तरह अहोरात के ३० मुहूर्त हो जाते हैं क्योंकि १ अहोरात ३० मुहर्त का होता है। जब १८ मुहर्त का दिवस होता है-तब १२ मुहूर्त की रात्रि होती है और जब १८ मुहूर्त को रात्रि होती है-तब १२ मुहूर्त का दिन होता है ગતિ ક્રિયા કરે છે ત્યારે દિવસ ૧૮ મુહને થાય છે અને જ્યારે સર્વબાહ્યમંડળમાં સૂર્ય હોય છે ત્યારે સૌથી કમ સમયનો દિવસ ૧૨ મુહૂર્તને હોય છે. પછી દ્વિતીયમંડળથી માંડીને દરેક મંડળમાં એક મુહૂર્તના ૬૧ ભાગમાંથી ૨-૨ ભાગપ્રમાણ વૃદ્ધિ થતાં ૧૮૩ માં મંડળ ઉપર ૬ મુહૂર્તી વધી જાય છે. આ પ્રમાણે ૧૮ મુહૂર્તને દિવસ ઉત્કૃષ્ટ રૂપથી હોય છે અને રાત્રિ ત્યારે ૧૨ મુહૂર્ત જેટલી હોય છે. આ પ્રમાણે અહોરાતના ૩૦ મુહૂર્તો થાય છે કેમકે ૧ અહોરાત ૩૦ મુહૂર્તનું થાય છે. જ્યારે ૧૮ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy