SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १६ सूर्यस्योदयास्तमननिरूपणम् २४१ पूर्वसूर्य संमुखीनायामे वापरस्यां दिशि मण्डचारसंभवात् 'जयाणं पञ्चस्थिमेण दिवसे भवइ' यदा खलु पश्चिमायां दिशि दिवसो भवति तयाणं' तदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सवद्वीपमध्यनम्बूद्वीपे इत्यर्थः 'मंदरस्स पच्चयस्स उत्तरदाहिणेणं राई भवई' मन्दरस्य मेरोः पर्वतस्यो तरदक्षिणेन उ तरस्यां दक्षिणस्यां दिशि रात्रि भवतीति प्रश्नः, भगवानाह'हता' इत्यादि, 'हंता गोयमा' हंत गौतम ! 'जयाणं जंबुद्दीवे दीवे' यदा खलु जम्बूद्वीप द्वीपे 'मंदरस्स पव्वयस्स पुररिथमेणं जाव राई भवई' मन्दरस्य पर्वतस्य पूर्वेण पूर्वस्यां दिशि यावद्रात्रि भवति अत्र यावत्पदेन-पूर्वस्यां दिवसो भवति तदा खलु पश्चिमायामपि दिवसो भवति, यदा खलु पश्चिमायां दिशि दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्यो तरस्यां दक्षिणस्यां चेति प्रश्नवाक्यस्य संग्रहो भवतीति उत्तरम् । 'जयाणं भंते ! जंबु. होवे दीवे' यदा खल भदन्त ! जम्बूद्वीपे द्वीपे 'वाहिणद्धे उक्कोसए अट्टारसमुहते दिवसे भवई' दक्षिणाढ़े मेरो दक्षिण दिग्र विभागे उत्कर्षतोऽष्टादशमुहूतौऽष्टादशमुहूर्तप्रमाणको दिवस:-दिनं भवति 'तयाणं उत्तरद्धे वि भट्टारसमुहुते दिवसे भवइ' तदा-यस्मिनकाले मेरो दक्षिण भागेऽष्टादशमुहूर्त प्रमाणको दिवसो भवति तरिमन्काले खलु उत्तरार्द्ध मेरोरुत्तरभागेऽपि उत्कर्षतोऽष्टादशमुहूर्तप्रमाणको दिवसो भवति 'जयाणं उत्तरद्धे उक्कोसए अढारसमुहुत्ते दिवसे भवई' यदा खलु उत्तरार्द्ध मन्दरस्यो तरभागे अष्टादशमुहूर्तप्रमाणको दिवसो भवति अत्र दक्षिणाः उत्तरार्दै चोभयत्रापि अर्द्धशब्दो भागवचन स्तेन मेरोदक्षिणभागे उत्तर भागे चेत्यर्थः अर्द्धशब्दस्य भागमात्रार्थत्वात् यदि कदाचित् मेरो दक्षिणार्द्ध उतरार्दै च समग्र एव दिवसः स्यात् तदा कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत-अर्द्धद्वयग्रहणेन और दक्षिण दिशा में १२ मुहूर्त प्रमाणवाली जघन्य रात्रि होती है। इस तरह क्षेत्र परावृति सेवदिवस रात्रि के प्रमाण विषय में प्रश्नोतर वाक्य का समन्वय करके सब अच्छी तरह से समझ लेना चाहिये सूत्र में जो उत्तरार्ध और दक्षि णार्ध ऐसे शब्द आये हैं सो वहां अध शब्द भागका वाचक जानना चाहिये आधेका वाचक नहीं । सूर्य के १८४ मंडल होते हैं इनमें जम्बूद्वीप में ६५ मंडल हैं ११९ मंडल लवण समुद्र में हैं। सूर्य जब सर्वाभ्यन्तर मंडल में पहुंच कर गति क्रिया करता है तब दिवस १८ मुहूर्त का होता है और जब सर्वबाघપશ્ચિમદિશામાં ૧૮ મુહૂર્તને ઉત્કૃષ્ટ દિવસ હોય છે ત્યારે જંબુદ્વિપ નામક દ્વીપમાં સ્થિત સુમેરુપર્વતની ઉત્તર અને દક્ષિણ દિશામાં ૧૨ મુહૂર્ત પ્રમાણવાળી જઘન્ય રાત્રિ હોય છે. આ પ્રમાણે ક્ષેત્ર પરાવૃતિથી દિવસ-રાત્રિના પ્રમાણ વિષયમાં પ્રગ્નેતર વાક્યને સમન્વય કરીને બધું સારી રીતે સમજી લેવું જોઈએ. સૂત્રમાં જે ઉત્તરાદ્ધ અને દક્ષિણાદ્ધ એવા શબ્દો આવેલા છે અર્ધ શબ્દ ત્યાં ભાગના વાચક છે, એવું જાણવું જોઈએ. અર્ધાને વાચક આ શબ્દ નથી. સૂર્યના ૧૮૪ મંડળે હોય છે આમાં જંબુદ્વીપમાં ૬૫ મંડળે છે. ૧૧૯ મંડળ લવસમુદ્રમાં છે. સૂર્ય જ્યારે સર્વાત્યંતર મંડળમાં પહોંચીને ज० ३१ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy