SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २४० जम्बूद्वीपप्रज्ञप्तिसूत्रे पक्षणापि मासेनापि, ऋतुनाऽपि एतेषां सर्वेषां यथा समयस्याभिलाप स्तथा भणितव्याः। यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे हेमन्तानां प्रथमः समयः प्रतिपद्यते तथैव वर्षाणामभिलाप स्तथैव हेमन्तेनापि ग्रीष्मेणापि भणितव्यः यावदुत्तरेण ० एवमे ते त्रयोऽपि, एतेषां त्रिंशदभिलापाः भणितव्याः । यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षि. गार्दै प्रथममयनं प्रतिपद्यते, तदा खलु उतराद्धेऽपि प्रथममयनं पतिपद्यते, यथा समयेनामिलाप स्तथैत्रायने नापि भणितव्यो यावदनन्तरपश्चात् कृतसमये प्रथममयनं प्रतिपन्न भवति । यथाऽयनेनाभिलाप स्तथा संवत्सरेणापि भणितव्यः युगेनापि वर्षशतेनापि, वर्ष सहस्रेणापि वर्षशतसहस्रेणापि, पूर्वाङ्गेनापि पूर्वेणापि त्रुटिताङ्गेनापि त्रुटितेनापि, एवं पूर्वर त्रुटितम् २ अडडम् २ अववम् २ हूहूकमू २ उत्पलम् २ पद्मम् २ नलिनम् २ अर्थनिपुणम् २ चूलिकंच २ शीर्षग्रहेलिकं च २ पल्योपमे तापि सागरोपमेणापि भणितव्यः । यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणा प्रथमा अवसर्पिणी प्रतिपद्यते, तदा खलु उत्तरार्द्धऽपि प्रथमा अवसपिणी प्रतिपद्यते, यदा खलु उतराद्धे प्रथमा तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्या पश्चिमायां नैवास्ति अवसर्पिणी नैवास्ति उत्सर्पिणी, अवस्थितः खलु तत्रकाल: श्रमणायुष्मन् ! हे गौतम ! तदेवोच्चारयितव्यं यावत् श्रमणायुष्मन ! यथा अदसपिण्या आलापको भणितः एवं उत्सपिण्या अपि भणितव्य इति । एतत्पर्यन्तं यावत्पदग्राह्य पञ्चमशतकीयप्रकरणस्य छाया ॥ सम्प्रति एतत्प्रकरणस्य व्याख्यानं प्रस्तूयते-तथाहि-अथोक्तक्षेत्र विभागानुसारेण रात्रिदिवस विभाग दर्शयितुमाह-'जयाण' इत्यादि, 'जयाणं भंते' यदा-यस्मिन् काले खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे-सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः 'दाहिणढे दिवसे भवइ' दक्षि णाढे दक्षिणदिग विभागे दिवसो भवति, 'तयाणं उत्तरद्धे वि दिवसे भवइ तदा खलु तस्मिन् समये उत्तरार्दैऽपि दिवसो भवति एकस्य सूर्यस्यै कस्यां दिशि मण्डलचारे अपरस्य सूर्यस्य १२ मुहूर्त की रात्रि होती है । 'जयाणं भंते ! जंबुद्दीवे दीवे मन्दस्स पव्वयस्स. पुरस्थिमेणं उक्कोसए अट्ठारसमुहू ते दिवसे भवइ, जाव तयागं जंबुद्दीवे दीये दाहिणेणे जावराई भवई' हे भदन्त ! जव जंबुद्धीप नामके द्वीप में मन्दर पर्वत की पूर्व दिशा में उत्कृष्ट अठारह मुहूर्त का दिवस होता है तब पश्चिम दिशा में भी १८ मुहर्तका उत्कृष्ट दिवस होता है और जब पश्चिम दिश में १८ मुहर्त का उत्कष्ट दिवस होता है तब जम्बूद्रोप नामके द्वीप में स्थित सुमेरु पर्वत की उत्तर દ્વીપમાં મંદર પર્વતને પૂર્વ ભાગમાં અને પશ્ચિમ ભાગમાં જઘન્ય ૧૨ બાર મુહૂર્તની રાત્રિ होय छे. 'जयाणं भंते ! जंबुद्दीवे दीवे मन्दरस्स पव्वयस्स पुरथिमेणं उक्कोसए अट्ठारस मुहुत्ते दिवसे भवइ, जाव तयाणं जंबुदीवे दीवे दाहिणेणं जाव राई भवइ', महत ! ત્યારે જંબૂઢીપ નામક દ્વીપમાં મંદર પર્વતની પૂર્વ દિશામાં ઉત્કૃષ્ટ ૧૮ મુહૂર્તને દિવસ હોય છે ત્યારે પશ્ચિમદિશામાં પણ ૧૮ મુહૂર્તને ઉત્કૃષ્ટ દિવસ હોય છે અને જ્યારે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy