SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १६ सूर्यस्योदयास्तमननिरूपणम् २४३ तदा मेरोः पूर्वपश्चिमभागेऽष्टादशमुहूर्तप्रमाणको दिवसो भवतीति, एवं प्रकारेण क्षेत्रपरावृत्या दिवसरात्रिप्रमाणविषये प्रश्नोतवाक्यस्य सनन्वयं कृत्वा सर्व सम्यग् ज्ञातव्यम् इति सामान्यतो दिवसरात्रिविभाग इति । अत्र खलु सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, तत्र किल जम्बूद्वीपमध्ये पश्चषष्टिर्मण्डलानि भवन्ति एकोनविंशत्यधिकं च शतं मण्डलानां लवणसमुद्रपध्ये भवति, तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डले तदाऽष्टादशमहतं. प्रमाणको दिवसो भवति, यदा तु सर्वबाह्ये मण्डले तदाऽष्टादशमुहूर्तप्रमाणको दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहकपष्टिभागाभ्यां दिवसस्य वृद्धौ ज्यशीत्यधिकशततममण्डले षड् मुहर्ता वर्द्धन्ते इत्येवं प्रकारेणाष्टादशमुहर्त प्रमाको दिवस उत्कर्षतो भवति अत एव तदा द्वादशमुहूर्ता रात्रि भवति त्रिंशन्मुहूर्तमात्रप्रमाणकत्वादेवाहोरात्रस्य एषु यदा अष्टादशमुहू तो दिवस स्तदा द्वादशमुहूर्ता रात्रि येदातु द्वादशमुहतों दिवस स्तदाऽष्टदशमुहूर्ता रात्रि भवतीति । सम्प्रति-दिवसरात्र्योवृद्धिहासविषये प्रश्नयनाह-'जयाणं भंते' इत्यादि, 'जयाणं भंते ! जंबुद्दीवे दोवे' यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे-सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'दाहिगद्धे अट्ठारस मुहु ताणंतरे दिवसे भवइ' दक्षिणार्द्ध-मेरोः दक्षिणभागे अष्टादशमुहूर्तानन्तरो दिवसो भवति, यदा खलु सर्वाभ्यन्तरमण्डलानन्तरे मण्डले सूर्ये भवति तदा मुहूर्तकपष्टि भागद्वयहीनोऽष्टादशमुह तो दिवसे भवति स चाष्टादशमुहूर्तादनन्तरोअष्टादशमुहूर्तानन्तर इति कथ्यते इति । 'तयाणं उत्तरद्धे वि अट्ठारसमुहु ताणंतरे दिवसे भवई' तदा खलु मन्दरपर्वतस्योत्तरार्द्ध-उतरभागेऽपि अष्टादशमुहूर्तानन्तरो दिवसो भवति 'जयाणं उत___'जयाणं भंते ! जंबुद्दीवे दीवे' हे भदन्त ! जब इस जम्बूद्वीप नामके द्वीप में 'दाहिणद्धे अट्ठारस मुहु ता गं दिबसे भवइ' मेरु के दक्षिण भाग में अठारह मुहूर्त्तानन्तर १८ मुहूर्त से कुछकम प्रमाण का दिवस होता है अर्थात् यहां जब सर्वाभ्यन्तर मंडल से अनन्तर मण्डल में सूर्य होता है जाता है तब एक मुहूर्त के ६१ भागों में से २ भाग हीन अठारह मुहूर्त का दिन होता है सो वही दीन अष्टादश मुहूर्त से अनन्तर होने के कारण अष्टादश मुहूर्त से कुछकम प्रमाण वाला होने के कारण अष्टादश मुहूर्तानन्तर कहा गया है 'तयाणं उतरद्धे वि अट्ठारसमुहु ताणंतरे दिवसे भवइ' तब मन्दर पर्वत के उ तर दिग्भाग में भी १८ મુહૂર્તને દિવસ થાય છે. ત્યારે ૧૨ મુહૂર્તની રાત્રિ થાય છે. અને જ્યારે ૧૮ મુહૂર્તની रात्रि थाय छे त्यारे १२ मुहूतना विस थाय छे. 'जयाणं भंते ! जंबुद्दीवे दीबे' हे लहत ! न्यारे २॥ पूदी ५ नाम द्वीपमा 'दाहिणद्धे अट्ठारस मुहुत्ताणतरे दिवसे भवई' भेना દક્ષિણ ભાગમાં ૧૮ મુહૂર્તાનન્તર ૧૮ મુહૂર્ત કરતાં કંઈક કમ પ્રમાણને દિવસ થાય છે.. એટલે કે અહીં જ્યારે સભ્યતરમંડળથી અનંતરમંડળમાં સૂર્ય ગતિ કરે છે ત્યારે એક મુહૂર્તના ૬૧ ભાગમાંથી ૨ ભાગહીન ૧૮ મુહૂર્તને દિવસ હોય છે. તે તેજ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy