SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कार: सू० १५ नक्षत्राधिकारनिरूपणम् २२७ चारम् - गतिं चरति - करोति ' तस्स तस्स मंडल परिक्खेवस्स अट्ठारसपणतीसे भागसए गच्छइ' तस्य तस्य मण्डलपरिक्षेपस्य मण्डलपरिधेरित्यर्थः अष्टादश पञ्चत्रिंशत् पञ्चत्रिंशदधिकानि अष्टादशभागशतानि गच्छतीति 'मंडलं सयसहस्सेणं अट्ठाण उईए य सएहिं छेत्ता' मण्डलं शतसहस्रेष्टनवत्या च शतै चित्वा-छेदं कृत्वा । अत्रापि खलु एवं राशित्रयस्थापना-१८३५/१८३०/ २ / अत्र चरमेण द्विकलक्षणराशिना मध्यस्थ १८३५ राशेर्यदागुणनं क्रियते तदा भवति षट् त्रिंशच्छतानि षष्ट्यधिकानि ३६६०, ततश्वरमराशिना गुणि तस्य मध्यमराशेः ३६६० लक्षणस्य, आद्येन १८३५ एतल्लक्षणेन राशिना भागे कृते लब्धं भवति एकं रात्रिं दिवम् १, ततः शेषाणि तिष्ठन्ति अष्टादशशतानि पञ्चविंशत्यधिकानि १८२५ । तदनन्तरं मुहूर्तानयनार्थ मेतानि त्रिशत्संख्यया गुण्यन्ते, ततो जातानि चतुः पञ्चा शत् सहस्राणि सप्तशतानि पञ्चाशदधिकानि ५४७५०, तेषामष्टादशभिः शतैः पञ्चत्रिंशदधिकैर्भागे हृते सति लब्धा एकोनत्रिंशद्मुहूर्त्ताः, ततश्चेद्यच्छेदकराश्योः पञ्चकेनापवर्तना, ततो जातः उपरितनो राशिः, त्रीणि शतानि सप्तोत्तराणि ३०७ - छेदकराशिः त्रीणि शतानि अट्ठारसपणती से भागसए गच्छ३' हे गौतम! नक्षत्र जिस २ मंडलको प्राप्त करके अपनी गति करता है वह उस उस मंडल परिक्षेप के १८३५ भागों तक जाता है 'मंडलं सयसहस्सेणं अहाणउईए य सएहिं छेत्ता' यहां जो एक मंडल के १८३५ भाग कहे गये हैं वे समस्त मंडलों के १ लाख ९८०० भागों को विभक्त करके कहे गये हैं यहां पर भी राशित्रय की स्थापना करनी चाहिये जो इस प्रकार से होगी १८३५ - १८३० - २ - अब अन्तिमराशिरूप दो से मध्यकी राशिरूप १८३० को गुणित करने पर ३६६० होते हैं इन में १८३५ का भाग देने पर १ दिन रात लब्ध होता है और शेष स्थान में १८२५ बचते हैं इनमें मुहूर्त लाने के लिये ३० का गुणा करने पर ५४७५० मुहूर्त्त आते हैं इन में १८३० का भाग देने पर २९ मुहूर्त आते हैं फिर छेय और छेदक राशि में ५ से अपवर्तनाकी अट्ठारस पणतीसे भागसए गच्छइ' हे गीतभ ! नक्षत्र ने ने मंडजने प्राप्त उरीने पोतानी गति कुरै छे ते तत् तत् भउज परिक्षेपना १८३५ लोगो सुधी गति उरे छे. 'मंडलं सयस हस्सेणं अट्ठाण उईए य सरहिं छेत्ता' नहीं थे खेड भडजना १८३५ लोगो કહેવામાં આવેલા છે તે સમસ્ત મડળના ૧ લાખ ૯ હજાર ૮ સા ભાગેાને વિભક્ત કરીને કહેવામાં આવેલા છે. અહીં પણ રાશિત્રયની સ્થાપના કરવી જોઇએ. તે આ પ્રમાણે થશે. ૧૮૩૫/૧૮૩૦/૨ હવે અંતિમ રાશિરૂપ એ ની સાથે મધ્યની રાશિ ૧૮૩૦ ને ગુણિત કરવાથી ૩૬૬૦ થાય છે. આમાં ૧૮૩૫ના ભાગાકાર કરવાથી દિવસ-રાત લબ્ધ થાય છે અને શેષ સ્થાનમાં ૧૮૨૫ અવશિષ્ટ રહે છે. આમાં મુહૂર્ત લાવવા માટે ૩૦ ની સાથે ગુણિત કરવાી ૫૪૭૫૦ મુહૂર્ત આવે છે. આમાં ૧૮૩૦ ના ભાગાકાર કરવાથી ૨૯ મુહૂર્તો આવે છે, પછી છેવ અને છેદકરાશિમાં ૫ની સાથે અપવના કર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy