SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२६ जम्बूद्वीपप्रज्ञप्तिसूत्रे मुहूर्तेन कतिभागान् लभते, तत्र राशित्रयस्थापना इत्थम्-६०/१०९८००/१/ अत्र चरमेनैककलक्षणेन राशिना यदा मध्यस्थ १८९८०० राशे र्गुणनं क्रियते तदा तदेव भवति 'एकेन गुणितं तदेव भवतीति नियमात्' तदा एकैन गुणितस्य मध्यमराशे राधेन पष्टिलक्षणराशिना भागो हियते तदा लब्धानि अष्टादशशतानि त्रिंशदुत्तराणि १८३०, एतावतो भागान् एकस्य मण्डलस्य सूर्य एकेन मुहूर्तेन गच्छतीति ॥ सम्प्रति नक्षत्राणां भागात्मिकां गतिं प्रश्नयितुमाह--‘एगमेगेणं भंते' इत्यादि, 'एगमेगेणं भंते ! मुहुत्तेणं णक्खत्ते' एकैकेन खलु भदन्त ! मुहर्तेन नक्षत्रम् 'केवड्याइं भागसयाइं गच्छ।' कियन्ति-कियत्संख्यकानि भागशतानि गच्छति, हे भदन्त ! नक्षत्रमेकेन मुहर्तन मण्डलस्य कियत्संख्यकानि भागशतानि गच्छतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा हे गौतम ! 'जंज मंडलं उवसंकमित्ता चारं चरइ' यद् यन्मण्डलमुपसंक्रम्य-संप्राप्य नक्षत्रं प्राप्त होंगे-तो इस बात को जानने के लिए यहां पर त्रैराशिक करना चाहियेइस विधि में तीन राशियों की स्थापना इस प्रकार से करनी होती है-६०१०९८००-१ अब यहां अन्तिम राशि १ के द्वारा मध्यकी राशि जो १०९८०० है उसे गुणित करने पर १०९८०० ही आते हैं क्यों कि १ से गुणित हुई राशि में कोई संख्या परिवर्तित नहीं होती है ऐसा नियम है। फिर अन्तिम राशि से गुणित हुई मध्य की राशि में ६० का भाग देना चाहिये । तब १८३० लब्ध होते हैं इस तरह सूर्य एक मुहूर्त में एक मंडल के १८३० भागों तक जाता है। अब गौतम स्वामी नक्षत्रों की भागात्मिक गति को जानने के लिये प्रभु से 'एगमेगेणंभंते ! मुहुत्तेणं णक्खते केवइयाई भागसयाई' ऐसा पूछते है कि-हे भदन्त ! नक्षत्र १ मुहूर्त में मण्डल के कितने सौ भागों तक जाता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! जं जं मंडलं उवसंकमित्ता चारं चरइ-तस्स २ मंडलपरिक्खेवस्स વડે ૧૦૯૮૦૦ મંડળ ભાગો પ્રાપ્ત થાય છે તે એક મુહૂર્ત વડે કેટલા મંડળ ભાગ પ્રાપ્ત થશે? તે એ વાતને જાણવા માટે અહીં ઐરાશિ કરવી જોઈએ. બાવિધિમાં ત્રણ રાશિની સ્થાપના આ પ્રમાણે કરવી પડે છે. ૬૦/૧૦૯૮૦૦૦/ હવે અહીં અંતિમ રાશિ ૧ વડે મધ્યની રાશિ જે ૧૦૯૮૦૦૦ છે તેને ગુણિત કરવાથી ૧૦૯૮૦૦૦ સંખ્યા આવે છે. કેમકે ૧ થી ગુણિત થયેલી સંખ્યામાં કઈ પણ જાતનું પરિવર્તન થતું નથી. પછી અંતિમ રાશિથી ગુણિત થયેલી મધ્યની રાશિમાં ૬૦ નો ભાગાકાર કર જોઈએ. તેનાથી ૧૮૩૦ લબ્ધ થાય છે. આ પ્રમાણે સૂર્ય એક મુહૂર્તમાં એક મંડળના ૧૮૩૦ ભાગો સુધી જાય છે. હવે ગૌતમસ્વામી નક્ષત્રની ભાગામિક, ગતિને જાણવા માટે પ્રભુને “gमेगेणं भंते ! मुहुत्तेणं णक्खत्ते केवइयाए भागसयई' मेवी शते प्रश्न ४२ छ । ३ मत ! નક્ષત્ર એક મુહૂર્તમાં મંડળના કેટલા સે ભાગ સુધી ગતિ કરે છે? એના જવાબમાં प्रभु ४३ छ-'गोयमा ! जं जं मंडलं उवसंकमित्ता चारं चरइ तरस तस्स मंडलपरिक्खेवस्स જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy