SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १५ नक्षत्राधिकारनिरूपणम् २२५ काले, तेन तत्तन्मण्डलेषु तत्तन्नक्षत्रसंबन्धि सीमा विष्कम्भे चन्द्रादि प्राप्तौ सत्यां योगः संपद्यते इति मण्डलच्छेदश्च सीमा विष्कम्भादौ सप्तयोजनो भवतीति ।। सम्प्रति सूर्यस्य भागात्मिकां गतिं प्रश्नयितुमाह-'एगमेगेणं' इत्यादि । 'एगमेगेणं मंते ! मुहत्तेणं' एकैककेन खलु भदन्त ! मुहर्तेन 'सरिए' सूर्यः 'केवइयाई भागसयाई गच्छई' कियन्ति भागशतानि गच्छति, हे भदन्त ! सूर्यः एकेन मुहर्तन कियन्ति भागशतानि गच्छतीति प्रश्नः, 'भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जं जं मंडलं उवसंकमित्ता चारं चरइ' यद् यन्मण्डलमुपसंक्रम्य-संप्राप्य चारं गतिं चरति-करोति 'तस्स तस्स मंडलपरिक्खेवस्स' तस्य तस्य मण्डलपरिक्षेपस्य 'अट्ठारसतीसे भागसए गच्छइ' अष्टादश त्रिंशदभागशतानि गच्छति त्रिशदधिकानि अष्टादशशतानि गच्छतीत्यर्थः 'मंडलं सय सहस्से हिं' मण्डलं शतसहस्रैः लक्षैकसंख्याभिरित्यर्थः 'अट्ठाणउईएय सएहि छेत्त।' अष्टानवति शतैश्च छित्त्वा-विभागं कृत्वा गच्छतीति, कथमेवं भवतीति चेदत्रोच्यते त्रैराशिककरणात्, तथाहि-पष्टिमुहर्तेरेकं शतसहस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यन्ते, तदा एकेनचन्द्रादिकी प्राप्ति होने पर योग बन जाता है और मण्डलच्छेद सीमा विष्कम्भादि में सात योजन का होता है। अब गौतमस्वामी सूर्यकी भागात्मिक गति के सम्बन्ध में (एगमेगेणं सूरिए केवइयाई भागसयाई गच्छइ) हे भदन्त ! एक मुहूर्त में सूर्य कितने सौ भाग तक जाता है ? ऐसा पूछ रहे हैं इसके उत्तर में प्रभु कहते हैं-(गोयमा ! जं जं मंडलं उवसंकमित्ता चारं चरइ, तस्स मंडलपक्खेवस्स अट्ठारस तीसे भागसए गच्छद) हे गौतम ! सूर्य जिस जिस मंडल को प्राप्त करके अपनी गति करता है वह उस उस मंडल परिक्षेप के १८३० भाग तक गति करता है। यहां मंडलों के १ लाख ९८०० भागों को विभक्त करके वह सूर्य इतने भाग तक जाता है-गति करता है ऐसा समझना चाहिये उसका भाव ऐसा है कि ६० मुहूर्तों द्वारा १०९८०० मंडल भाग प्राप्त होते हैं तो एक मुहर्त के द्वारा कितने मंडल भाग છે તેમાં ચન્દ્રાદિની પ્રાપ્તિ થવાથી પેગ બની જાય છે. અને મંડળચછેદ સીમા વિષ્કભાદિમાં સાત જન જેટલું હોય છે. २ गोतेभस्वामी सूर्यनी लाभ मतिना समयमा प्रश्न ४२ छ- 'एगमेगेणं सूरिए केवइयाइं भागसयाई गच्छइ' महत ! मे मुतभा सूर्य सा से मा सुधी 14 छ ? सेना नाममा प्रभु ४ छ-'गोयमा जं जं मंडलं उवसंकमित्ता चारं चरइ, तस्स मंडलपरिक्खेवस्स अट्ठारस तीसे भागसए गच्छइ' हे गौतम! सूर्य २२ भने પ્રાપ્ત કરીને પોતાની ગતિ કરે છે તે તત્ તત્ મંડળ પરિક્ષેપના ૧૮૩૦ ભાગે સુધી ગતિ કરે છે. અહીં મંડળોના ૧ લાખ ૯ હજાર ૮ સે ભાગને વિભકત કરીને તે સૂર્ય આટલા ભાગ સુધી જાય છે-ગતિ કરે છે. આમ સમજવું જોઈએ. આને ભાવ આ પ્રમાણે છે કે ૬૦ મુહૂર્તો ज० २९ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy