SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २२२ जम्बूद्वीपप्रज्ञप्तिसूत्रे चाष्टानवतिशतानि । कथमस्योत्पत्तिरिति चेदत्रोच्यते त्रिप्रकाराणि खलु नक्षत्राणि, तद्यथा - समक्षेत्राणि, अर्द्धक्षेत्राणि द्वयर्द्धक्षेत्राणि च अत्र यावत्प्रमाणं क्षेत्रमहोरात्रेण सूर्येण गम्यते तावत्प्रमाणं चन्द्रेण सह योगं यानि यानि नक्षत्राणि गच्छन्ति तानि तानि नक्षत्राणि समक्षेत्राणि, सममहोरात्रप्रमितं क्षेत्रं येषां नक्षत्राणां तानि समक्षेत्राणि कथ्यन्ते, समक्षेत्राणि च नक्षत्राणि पञ्चदश भवन्ति तद्यथा-श्रवणं घनिष्ठा पूर्वभाद्रपदा रेवती अश्विनी कृत्तिका मृग शिरः पुष्यो मघा पूर्वाफाल्गुनी हस्तः चित्रा अनुराधा मूलः पूर्वाषाढा इति । तथा- यानि नक्षत्राणि अर्द्धम् अहोरात्रप्रमितस्य क्षेत्रस्य चन्द्रेण समं योगं प्राप्नुवन्ति तानि नक्षत्राणि अर्द्धक्षेत्राणि, अर्द्धम- अर्द्धप्रमाणं क्षेत्रं येषां नक्षत्राणां तानि अर्द्धक्षेत्राणि तानि च षट् तद्यथाशतभिक भरणी, आर्द्रा, अश्लेषा, स्वातिः, ज्येष्ठा । तथा द्वितीयमर्द्धं येषां नक्षत्राणां रूप होता है। इसकी उत्पत्ति कैसे होती है ? सुनो ऐसे होती है-नक्षत्र तीन प्रकार के होते हैं - एक सम क्षेत्र वाले दूसरे अर्ध क्षेत्रवाले और तीसरे द्वध क्षेत्र वाले जितना प्रमाण क्षेत्र अहोरात में सूर्य के द्वारा गम्य होता है उतने प्रमाण क्षेत्रको चन्द्र के साथ योग रखने वाले जो २ नक्षत्र पार करते हैं वे सम क्षेत्र वाले नक्षत्र हैं अहोरात प्रमित क्षेत्र जिन नक्षत्रों का सम होता है वे समक्षेत्री नक्षत्र हैं ऐसा निष्कर्षार्थ है । समक्षेत्री नक्षत्र १५ होते है उनके नाम इस प्रकार से हैं - श्रवण धनिष्ठा, पूर्व भाद्रपदा, रेवती, अश्विनी, कृत्तिका, मृगशिरा, पुष्य मघा, पूर्वाफाल्गुनी, हस्त, चित्रा, अनुराधा, मूल और पूर्वाषाढा, जो नक्षत्र अहोरात्र प्रमित क्षेत्र के अर्ध योग को चन्द्र के साथ प्राप्त करते हैं वे नक्षत्र अर्द्धक्षेत्री हैं आघाक्षेत्र जिन नक्षत्रों का होता है वे अर्ध क्षेत्री नक्षत्र हैं यही इसका निष्कर्षार्थ है । ये अर्ध क्षेत्री नक्षत्र छह होते हैं उनके नाम इस प्रकार से हैं - शतभिषक्, भरणी, आर्द्रा, अश्लेषा, स्वाति, और ज्येष्ठा तथा અને તે ૧૦૯૮૦૦૦ રૂપ હાય છે. એની ઉત્પત્તિ કેવી રીતે થાય છે ? તે! એના જવાબમાં સાંભળેા. એની ઉત્પત્તિ આ પ્રમાણે થાય છે--નક્ષત્ર ત્રણ પ્રકારના હૈય છે. એક સમક્ષેત્રવાળા, ખીજા અક્ષેત્રવાળા અને ત્રીજાઢય ક્ષેત્રવાળા અહેારાતમાં સૂર્ય વડે જેટલુ* પ્રમાણ ક્ષેત્ર ગમ્ય હાય છે, તેટલા પ્રમાણ ક્ષેત્રને ચન્દ્રની સાથે ચેગ રાખનારા જે-જે નક્ષત્ર પાર કરે છે તે બધા સમક્ષેત્રવાળા નક્ષત્ર છે. અહેારાત પ્રમિત ક્ષેત્ર જે નક્ષત્રનુ સમ હોય છે તે સમક્ષેત્રી નક્ષત્ર છે. આ પ્રમાણે નિષ્કર્ષા છે. સમક્ષેત્રી નક્ષત્ર ૧૫ होय छे. तेभना नाभो या प्रमाणे हे - श्रवणु, धनिष्ठा, पूर्वाभाद्रपदा, रेवती, अश्विनी, त्रिष्ठा, भृगशिरा, पुष्य, भधा, पूर्वाशल्गुनी, हस्त, चित्रा, अनुराधा, भूल भने पूर्वाषाढा જે નક્ષત્ર અહારાત્ર પ્રમિત ક્ષેત્રના અચેગને ચન્દ્રની સાથે પ્રાપ્ત કરે છે. તે નક્ષત્રે અદ્ધક્ષેત્રી છે. અક્ષેત્ર જે નક્ષત્રનુ હાય છે તે અ ક્ષેત્રી નક્ષત્ર છે. એજ મના નિષ્કર્ષાય છે. એ અક્ષેત્રી નક્ષત્રા ૬ છે. તેમના નામે આ પ્રમાણે છે—શતભિષક, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy