SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १५ नक्षत्राधिकारनिरूपणम् २२१ भागानां मण्डलभागा एकं शतसहस्रमष्टानवतिशतानि लभ्यन्ते, तत् एकेन मुहूर्तेन किय. ल्लभ्यते तत्र राशित्रयस्थापना १३७२५ । १०९८०० । १ । अत्राद्यो यो राशिः १३७२५ लक्षणः मुहूर्तगतैकविंशत्यधिकशतद्वयभागस्वरूपः ततः संकलनार्थमन्त्यो राशिरेकलक्षरूपो द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्याम् २२१ गुण्यते ततो भवति द्वे शते एकविंशत्यधिक २२१, ताभ्यां मध्यो राशि:१०९८०० गुण्यते, ततो भवति द्वे कोटयौ द्वि चत्वारिंशल्लक्षाः पश्चषष्टिसहस्राणि अष्टौशतानि २४२६५८०० । तेषां त्रयोदशभिः सहस्रः सप्तभिः शतैः पञ्चविंशत्यधिक र्भागो हियते, लब्धानि सप्तदशशतानि अष्ट षष्टयधिकानि १७६८ एतावतो भागान् यत्र तत्र वा मण्डले चन्द्रो मुहर्तेन गच्छति, अयं भाव:-अनाष्टाविंशति नक्षत्रैः स्व. गत्या स्वस्वकालपरिमाणेन क्रमशो यावत्क्षेत्रं बुद्ध्या च्याप्यमानं संभाव्यते तावदेकमर्द्धमण्डलमुपकलप्यते, एतावत् प्रमाण मेव द्वितीयमर्द्धमण्डलं द्वितीयाष्टाविंशति नक्षत्र संबन्धित, तत्त भाग जनितमित्येवं प्रमाणबुद्धिपरिकल्पितमेकमण्डलच्छेदो ज्ञातव्यः, एको लक्षः परिपूर्णानि है तो एक मुहर्त के द्वारा ये कितने प्राप्त होंगे इस के लिये १३७२५-१०९८००-१ ऐसी राशित्रय की स्थापना करनी चाहिये यहां जो आद्यराशि १३७२५ है वह मुहर्स गत २२१ के भाग स्वरूप है संकलना के निमित्त अन्त १ रूप राशि २२१ से गुणित होकर २२१ रूप ही आती है इस में १०९८०० को गुणित करने पर २४२६५८०० राशि आती है इस में १३७२५ का भागदेने पर १७६८ आते हैं शेष में कुछ नहीं बचता इतने भाग तक चाहे जिस किसी मंडल में चन्द्र एक मुहर्त में गमन-क्रिया करता है। भाव यह है कि २८ नक्षत्र अपनी अपनी गति द्वारा अपने अपने काल के परिमाण से क्रमशः जितने क्षेत्रको अपनी कल्पना के अनुसार व्याप्त कर सके उसका नाम अर्ध मंडल है इतने प्रमाण ही द्वितीय २८ नक्षत्र संबंधी द्वितीय मंडल तत्तद्भाग जनित होता है इस प्रमाण बुद्धि से परिकल्पित हुआ एक मंडल छेद होता है और वह १०९८०० મુહૂર્ત વડે એઓ કેટલા પ્રાપ્ત થશે એના માટે ૧૩૭૨૫/૧૦૯૮૦૦/૧ એવી રીતે રાશિત્રયની સ્થાપના કરવી જોઈએ. અહીં જે આઘરાશિ ૧૩૭૨૫ છે તે મુહૂર્તગત ૨૨૧ ના ભાગ સ્વરૂપ છે. સંકલના માટે અંત ૧ રૂ૫ રાશિ ૨૨૧ થી ગુણિત થઈને ૨૨૧ રૂપ આવે છે. આમાં ૧૦૯૮૦૦૦ ને ગુણિત કરવાથી ૨૪૨૬૫૮૦૦ સંખ્યા આવે છે. આ રાશિમાં ૧૩૭૨પ ને ભાગાકાર કરવાથી ૧૭૬૮ આવે છે. શેષમાં કોઈ સંખ્યા રહેતી નથી. આટલા ભાગ સુધી ગમે તે મંડળમાં ચન્દ્ર એક મુહૂર્તમાં ગમન-ક્રિયા કરે છે. ભાવ આ પ્રમાણે છે કે ૨૮ નક્ષત્ર પિત–પિતાની ગતિ વડે પોતપોતાના કાળના પરિણામથી ક્રમશઃ જેટલા ક્ષેત્રને પોતાની કલ્પના વડે વ્યાપ્ત કરી શકે તેનું નામ અર્ધમંડળ છે. આટલા પ્રમાણમાં જ દ્વિતીય ૨૮ નક્ષત્ર સંબંધી દ્વિતીય અર્ધમંડળ તત્ તત ભાગજનિત હોય છે. આ રૂપ પ્રમાણુ બુદ્ધિથી પરિકપિત થયેલ એક મંડળ છેદ હોય જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy