SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१८ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अद्वहिं चन्द्रमण्डलेहिं समोअरंति' अष्टसु चन्द्रमण्डलेषु समवतरन्ति - अन्तर्भवन्ति । तत्र कस्मिन् चन्द्रमण्डले कस्य नक्षत्रमण्डलस्यान्तर्भाव इति दर्शयितुमाह- 'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'पढमे चन्द्रमण्डले' प्रथमे चन्द्रमण्डले 'तइए छट्ठे' तृतीये चन्द्रमण्डले षष्ठे चन्द्रमण्डले 'सत्तमे अट्टमे' सप्तमे चन्द्रमण्डले अष्टमे चन्द्रमण्डले 'दसमे इकारसमे' दशमे चन्द्रमण्डले एकादशे चन्द्रमण्डले 'पण्णरसमे चंन्द्रमण्डले' पञ्चदशे चन्द्रमण्डले । अयं भावः - प्रथमे चन्द्रमण्डले प्रथमं नक्षत्रमण्डल मन्तर्भवति चारक्षेत्र चारिणामनवस्थितचारिणां च सर्वेषां ज्योतिष्कदेवानां जम्बूद्वीपे अशीत्यधिकयोजनशत गाव मण्डलस्य प्रवर्तनात् तृतीये चन्द्रमण्डले द्वितीयं नक्षत्रमण्डलं समवतरति, एते च द्वे जम्बूद्वीपे नक्षत्रमण्डले, षष्ठे लवणे भाविनि चन्द्रमण्डले तृतीयं नक्षत्रमण्डलमन्तर्भवति लवणे (तत्रैव भाविनि सप्तमे चन्द्रमण्डले चतुर्थ नक्षत्रमण्डलमन्तर्भवति, अष्टमे चन्द्रमण्डले पञ्चमं नक्षत्रमण्डलं समवतरति, दशमे चन्द्रमण्डले पष्ठं नक्षत्रमण्डलमन्तर्भवति, एकादशे चन्द्रमण्डले सप्तमं नक्षत्रमण्डलमवतरति पञ्चदशे चन्द्रमण्डले अष्टमं नक्षत्रमण्डलमवतरति, अवतरित होते हैं ? अन्तर्भूत होते हैं ? इसके उत्तर में प्रभु गौतमस्वामी से कहते हैं- 'गोयमा ! अहिं चंदमडलेहिं समो अरंति' हे गौतम! ये आठ चन्द्र मंडलों 9 अन्तर्भूत होते हैं 'जहा' जैसे- 'पढमे चंदम'डले' प्रथम चन्द्र मंडल में प्रथम नक्षत्र मण्डल अन्तर्भूत होता है क्योंकि चार क्षेत्र में चलनेवाले और अनवस्थित चलने वाले समस्त ज्योतिष्क देवों के इस जम्बूद्वीप में १८० योजन अव for arh मंडलकी प्रवृति होती है तृतीय चन्द्रमंडल में द्वितीय नक्षत्र मंडल का अन्तर्भाव होता है ये दो नक्षत्रमंडल जम्बूद्वीप में हैं । लवणसमुद्र में भावी छठे चन्द्रमंडल में तृतीय नक्षत्रमंडल अन्तर्भूत होता है लवणसमुद्रभावी सातवें चन्द्रमंडल में चतुर्थनक्षत्रमंडल अन्तर्भूत होता है। आठवें चन्द्रमंडल में पांचवां नक्षत्रमंडल अन्तर्भूत होता है दशवें चन्द्रमंडल में छठवां नक्षत्रमंडल अन्तर्भूत होता है ११वे चन्द्रमंडल में सातवां नक्षत्रमंडल अन्त लूत होय छे? सेना भवामभां प्रभु गौतमस्वाभीने या प्रमाणे उडे छे - 'गोयमा ! अहिं चंद मंडलहिं समोअर ति' हे गौतम ! मे आई यन्द्रमउणोमां अंतर्भूत होय छे. 'तं जहा ' प्रेम 'पढमे चंदमंडले' प्रथम चंद्रभउणमां प्रथम नक्षत्रमंडण अंतर्भूत थाय छे, भ ચાર ક્ષેત્રમાં ચાલનારા અને અનવસ્થિત ચાલનારા સમસ્ત જ્યાતિષ્ઠ દેવાની આ જમ્મૂ દ્વીપમાં ૧૮૦ ચેાજન અવગાહિત કરીને મ`ડળની પ્રવૃત્તિ થાય છે. તૃતીય ચન્દ્રમ’ડળમાં દ્વિતીય નક્ષત્રમંડળના અન્તર્ભાવ થાય છે. એ એ નક્ષત્રમ ́ડળે જ ખૂદ્વીપમાં છે. લવણુસમુદ્રમાં ભાવી છઠ્ઠા ચન્દ્રમડળમાં તૃતીય નક્ષત્રમંડળ અન્તભૂત થાય છે. લવણુસમુદ્ર ભાવી સપ્તમ ચન્દ્રમંડળમાં ચતુર્થાં નક્ષત્રમડળ અર્ન્ડભૂત થાય છે. અષ્ટમ ચન્દ્રમડળમાં પંચમ નક્ષત્રમંડળ અન્તત થાય છે. દશમ ચન્દ્રમડળમાં ષષ્ઠે નક્ષત્રમ ડળ અંતભૂ ત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy