SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १५ नक्षत्राधिकारनिरूपणम् २१९ मण्डल यन्मण्डलमुपसंक्रम्य चारं चरति तन्मण्डलं शतसहस्रेण-लकेनेत्यर्थः, तथा-'अट्ठाणउइएय सए हिं छेत्ता इति' अष्टनवत्या च शतैच्छित्वा-विभागं कृत्वा प्रतिमुहूर्त गच्छ तीति पूर्वेणान्वयः । ____ अयं भावः-अत्र खलु प्रथमत श्चन्द्रस्य मण्डलकाल एव निरूपणीयः तदनन्तरं तदनुसारेण मुहर्तपरिमाणं विचारणीयम्, तत्र मण्डलकालनिरूपणार्थ मिदं त्रैराशिकं भवति, यदि सप्त दशभिः शतैरष्टषष्टयधिकैः सकलयुगवतिभिरर्द्धमण्डलै चन्द्रद्वयापेक्षया तु पूर्णमण्डलै रष्टादशशतानि त्रिंशदधिकानि रात्रिदिवसानां लभ्यते ततो द्वाभ्यामर्द्धमण्डलाभ्या मेकेन मण्डलेन कति रात्रिदिवसा लब्धा भवन्ति, तत्रेयं राशित्रयस्थापना १७६८ । १८३९ । २ अत्र खलु चरमेण राशिना द्विकलक्षणेन मध्पराशेः १८३० लक्षणस्य गुणने सति षट्त्रिंशच्छ तानि षष्टयधिकानि भवन्ति एतेषां प्रथमेन १७६८ लक्षणेन राशिना भागे कृते सति द्वौ रात्रिदिवसौ लब्धौ भवतः, शेषतिष्ठति चतुर्विशत्यधिकमेकं शतम् १२४ । तत्रैकस्मिन् रात्रि दिवसे त्रिंशन्मुहूर्ता भवन्ति इति तस्य त्रिंशत्संख्यया गुण ने कृते सति जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि ३७२०, तेषां सप्तदशभिः शतैरष्टषष्टयधिकैः १७६८ भागे दत्ते सति लब्धौ भवतो द्वौ मुहूत्तौं, ततच्छेद्यछेदकराश्योरष्टकेनापवर्तना, ततो जातश्छे यो राशि करके प्रतिमुहूर्त में वह जाता है-इस विषय को स्पष्ट करने के लिये यहां सब से पहिले चन्द्र के मण्डल का काल बाद में उसके अनुसार मुहूर्त का परिमाण निकाला गया है मण्डल काल के विचार के लिये त्रैराशिक का विधान इस प्रकार से है सकलयुगवर्ती अर्द्ध मंडलों द्वारा १७६८ तथा चन्द्र द्वय की अपेक्षा पूर्ण मंण्डलों द्वारा १८३० रात्रि दिवस प्राप्त होते हैं तो दो अर्द्ध मण्डलों द्वारा कितने रात्रि दिवस प्राप्त होंगे तो इसके लिये राशि त्रय की स्थापना १७६८ । १८३० । २ इस प्रकार से होगी, चरम राशि दो से मध्य राशि १८३० गुणित किये जाने पर ३६६० आते हैं, इनमें १७६८ का भाग देने पर दो रात दिन और शेष में १२४ बचे रहते हैं एक रातदिन में ३० मुहूर्त होते हैं सो ३० का १२४ में गुणा करने पर ३७२० होते हैं, इन में १७६८ का છે. આ વિષયને સ્પષ્ટ કરવા માટે અહીં સર્વપ્રથમ ચન્દ્રના મંડળને કાળ તેમજ પછી તે મુજબ મુહૂર્તનું પરિમાણ કાઢવામાં આવેલ છે. મંડળ કાળના વિચાર માટે બૈરાશિકનું વિધાન આ પ્રમાણે છે–સકલ યુગવતી અદ્ધમંડળ વડે ૧૭૬૮ ચન્દ્રયની અપેક્ષાએ પૂર્ણમંડળ વડે ૧૮૩૦ રાત્રિદિવસ પ્રાપ્ત થાય છે, તે પછી બે અદ્ધમંડળે વડે કેટલા રાત્રિ-દિવસે પ્રાપ્ત થાય છે. તે આના માટે રાશિત્રયની સ્થાપના ૧૭૬૮/૧૮૩૦) આ પ્રમાણે થશે. ચરમરાશિ બે થી મધ્યરાશિ ૧૮૩૦ ને ગુણિત કરવાથી ૩૬૬૦ આવે છે. આમાં ૧૭૬૮ ને ભાગાકાર કરવાથી બે રાત-દિવસ અને શેષમાં ૧૨૪ અવશિષ્ટ રહે છે. એક રાત-દિવસમાં ૩૦ મુહૂર્તો હોય છે. તે ૩૦ ને ૧૨૪ સાથે ગુણિત કરવાથી ૩૭૨૦ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy