SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१६ जम्बूद्वीपप्रज्ञप्तिसूत्रे चन्द्रमण्डलपरिध्यनुसारेण पूर्वोक्तक्रमेण द्वितीयादीनामपि नक्षत्रमण्ड लानां मुहर्तगति ज्ञातव्या ॥ कथितं प्रतिमण्डलं चन्द्रादीनो योजनात्मकं प्रतिमुहूर्ते गमनम् ॥ ___ सम्प्रति तेषामेव चन्द्रादीनां प्रतिमण्डलं भागात्मकं मुहूर्तगमनं कथयितुं प्रश्नयनाह'एगमेगेणं भंते' इत्यादि, 'एगमे गेणं भंते ! मुहुत्तेणं' एकैकेन भदन्त ! मुहूर्तेन 'केवइयं भागसयाई गच्छइ' कियन्ति भागशतानि गच्छति, हे भदन्त ! एकैकेन मुहूर्तेन चन्द्रः कियन्ति भगशतानि गच्छतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जं जं मंडलं उवसंकमिचा चारं चरइ' यद् यन्मण्डलं प्रथमं वा द्वितीयादिकं वा मण्डलमुप. संक्रम्य-संप्राप्य चन्द्रश्वारं गति चरति-करोति 'तस्स तस्स मंडलपरिक्खेवस्स' तस्य तस्य मण्डलपरिक्षेपस्य तस्य तस्य मण्डलस्य संबन्धिनो ये परिक्षेपा स्तत्संबन्धिन इत्यर्थः 'सत्तरस अट्ठद्वि भागसए गच्छइ' सप्तदशाष्ट षष्टि भागशतानि गच्छति, अष्टषष्टिभागैरधिकानि सप्तदश भागशतानीत्यर्थः गच्छति-गमनं करोति प्रतिमुहूर्तमिति । ‘मंडलं सयसहस्सेणं' में दो दो तारा होते हैं । इस तरह अपने अपने मण्डल में अवतार सम्बन्धी चन्द्र की परिधि के अनुसार पूर्वोक्त क्रम से द्वितीयादिक नक्षत्र मंडलों की मुहर्त गति जान लेनी चाहिये । हरएक मंडल में चन्द्रादिकों का योजनात्मक गमन कहकर अब सूत्रकार उन्हीं चन्द्रादि कों का हरएक मण्डल में मुहर्त गमन कहते हैं। इसमें गौतमस्वामीने प्रभु से ऐसा प्रश्न किया हैं-'एगमेगेणं भंते ! महत्तेणं हे भदन्त ! एक एक मुहूर्त में चन्द्र 'केवइयं भागसयं गच्छइ' कितने सौभाग तक जाता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! जंज मण्डलं उवसंकमित्ता चारं चरह' हे गौतम ! जिस जिस मंडल पर पहुंच कर चन्द्र अपनी गति क्रिया करता है 'तस्स तस्स मंडलपरिक्खेवस्स' उस उस मंडल की परिधि के 'सत्तरसअट्ट. सद्विभागसए गच्छइ' १७६८ भाग तक हर एक मुहूर्त में वह जाता है 'मंडल सयमहस्सेणं अट्ठाणउहएय सएहिं छेत्ता' तथा १ लाख ९८ वे हजार भागों को विभक्त પિતાપિતાના મંડળમાં અવતાર સંબંધી ચન્દ્રમંડળની પરિધિ મુજબ પૂર્વોક્ત કમથી દ્વિતીયાદિ નક્ષત્રમંડળની મુહૂર્ત ગતિ જાણી લેવી જોઈએ. દરેક મંડળમાં ચન્દ્રાદિકનું જ નાત્મક ગમન કહીને હવે સૂત્રકાર તેજ ચન્દ્રાદિકનું દરેક મંડળમાં મુહૂર્તગમન કહે છે. भामा गीतभाभी से प्रभुने सवारी प्रश्न या छ । 'एगमेगेणं भंते ! मुहुत्तेणं महत! से- मुतभा यन्द्र 'केवइयं भागसयं गच्छई' 20 से मा सुधी onय छ मेसे dean सोला- सुधी गति ४२ छ ! सेना qawi प्रभु ४ छ-'गोयमा ! जं जं मण्डलं उवसंकमित्ता चारं चरइ' डे गौतम ! २२ भ31 ५२ पाया य पोतानी गति ! अरे. 'तस्स तस्स मंडलपरिक्खेवस्स' तत् तत् भनी ५२धिना 'सत्तरस असट्रिभागसए गच्छई' १७६८ मागे सुधी ४२४ भुतभा लय छे. 'मंडलं सयसहस्सेणं अट्ठाणउइए सएहि छेत्ता' तेभन १. साम ८८ १२ भागाने विast शन प्रतिभुतभा त गति જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy