SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१४ जम्बूद्वीपप्रज्ञप्तिसूत्रे संप्राप्य चारं गतिं चरति-करोति, 'तयाणं एगपे गेणं मुहुत्तेणं' तदा-तस्मिन् सर्वबाह्यमण्डलसंक्रमणकाले एकैकेन मुहूर्तेन प्रतिमुहर्त्तम् 'केवइयं खेत्तं गच्छइ' कियत्प्रमाणक क्षेत्रं गच्छतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंच जोयणसहस्साई पञ्चयोजनसहस्त्राणि 'तिण्णिय एगूणवी से जोयणसए' त्रीणिचैकोनविंशतानि योजना शतानि, एकोनविंशत्यधिकानि त्रीणि योजनशतानि इत्यर्थः 'सोलसय भाग सहस्से' षोडश च भागसहस्त्राणि 'तिणिय पणसटे भागसए गच्छइ' त्रीणि च पश्चषष्टानि भागशतानि पश्चषष्टयधिकानि त्रीणि भागशतानीत्यर्थः गच्छति-एकैकेन मुहूर्तेन गमनं करोति, पञ्च. योजनसहस्राणि एकोनविंशत्यधिकानि त्रीणि योजनशतानि, षोडश च भागसहस्राणि पश्चषष्टयधिकानि त्रीणि भागशतानि प्रतिमुहूर्त नक्षत्रं सर्ववाद्यं चलतीत्यर्थः । भागशब्दस्यावयक्वाचित्वात् अवयवस्य चावयविनं विना अवस्थानाभावात् कस्यावयविनो भागा इति शङ्कायामाह-मंडलं' इत्यादि, मंडलं एगवीसाए भागसहस्से हिं' एकविंशत्या भागसहस्रैः ‘णबहिय स्टेहि सएहि छेत्ता' नवभिश्च षष्टैः शतैः-पष्टयधिकैनवभिः शतैरित्यर्थः छित्वा-भार्ग कत्या अयं भावः-अत्र सर्वबाहामण्डले नक्षत्रस्य परिधिः-लक्षत्रयम् अष्टादशसहस्राणि पश्चदशाधिकानि त्रीणि शतानि ३१८३१५, अयं च परिधिराशिः सप्तषष्टयधिकैः त्रिभिश्शतैः गतिक्रिया करते हैं 'तयाणं एगमेगे णं मुहुत्तणं' तव एक २ मुहूर्त में वे 'केवइयं खेतं गच्छइ' कितने क्षेत्र तक जाते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! पंच जोयणसहस्साइं तिषिणय एगूणवीसे जोयणसए' हे गौतम ! तब वे ५३१९ योजन तथा 'सोलसय भाग सहस्से' सोलह हजार 'तिणिय पणसटे भागसए गई तीनसौ पैसठ भाग तक जाते हैं। भाग शब्द अवयववाची होता है अतः यह भाग किसका यहां पर लिया गया है-इसके निमित्त सूत्रकार 'मंडलं वीसाए भागसहस्से हिं णवाहिय सहेहिं सएहिं छेत्ता' ऐसा कहा है इसका भाव ऐसा है कि सवेबाहय मण्डल में नक्षत्र को परिधि ३१८३१५ है इस परिधि को ३६७ से गुणा करने पर ११६८२१६०५ राशि हो जाती है इसमें २१९६० भजन प्राप्त ४ीन 'चार चरइ' गति 41 32 छ. 'तयाणं एगमेगेणं मुहत्तेण' त्यारे २-४ भुतभा तमे'केवइयं खेत्तं गच्छइ' ते३८॥ क्षेत्री सुधी जय छ ? मेना वासभा प्रभु ४३ छ-'गोयमा ! पंच जोयणसहस्साई तिण्णिय एगूणवीसे जोयणसए' गौतम ! त्यारे तसा 4316 यासन तमा 'सोलसय भाग सहस्से' से डर 'तिष्णिय पणसट्टे भागसए गच्छइ' से पांस मा सुधी तय छे. 'भाग' श६ सप. યવાચી હોય છે. એથી આ ભાગ અત્રે કયા પદાર્થને ગ્રહણ કરવામાં આવેલ છે. આ नभित्ते सूत्ररे 'मंडल एगवीसाए भागसहस्सेहिं णवहिय सद्धेहिं छेत्ता' 24 प्रमाणे ह्यु છે એનો ભાવ આ પ્રમાણે છે કે સર્વબાહ્યમંડળમાં નક્ષત્રની પરિધિ ૩૧૮૩૧૫ છે. આ પરિધિને ૩૬૭ સાથે ગુણિત કરવાથી ૧૧૬૮૨૧૬૦૫ રાશિ આવે છે. આમાં ૨૧૯૬૦ ને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy