SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १५ नक्षत्राधिकारनिरूपणम् । २१३ काल एकोन पष्टिमुहूर्तात्मकः, एकस्य च मुहूर्तस्य सप्तपष्टयधिक त्रिशतभागानां त्रीणि शतानि सप्ताधिकानि ५९३ अयं च नक्षत्राणां मुहूर्त भागः स च मुहूर्त भागो गत्यवसरे प्रदर्शयिष्यते, ___ सम्प्रति-एतदनुसारेण मुहूर्तगति विचार्य ते-तत्र रात्रिदिवसयो मध्ये त्रिंश-मुहूर्ता भवन्ति, तेषु उपरि विद्यमाना एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते तदा भवति एकोनषष्टिमुंहानाम्, ततः संकलनार्थ त्रिभिः शतैः सप्तषष्टयधिक गुणयित्वा उपरि विद्यमानानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते, ततो जातानि एकविंशति सहस्राणि नवशतानि षष्टयधिकानि २१९६०, अयं च प्रतिमण्डलं छेदकराशिः, ततः सर्वाभ्यन्तर मण्डलपरिधिः लक्षत्रयं पञ्चदशसहस्राणि एकोननवतियोजन ३१५०८९ प्रमाणकः, अयश्च योजनात्मको राशिः भागात्मकेन राशिना भजनाथ त्रिभिः सप्तषष्टयधिकैः ३६७ गुण्यते, तदा जातम् ११५६३७६६३, अस्य राशेरेकविंशतिसहस्र नवभिः शतैः षष्टयधिकै आँगे कृति सति लब्धं भवति ५२६५, शेषम् ३६२६. भागाः, एतावत्संख्यक सर्वाभ्यन्तरमण्डले अभिजित्प्रभृ. तीनां द्वादशनक्षत्राणाम् एकैकेन मुहूर्तेन गति भवतीति ॥ सम्प्रति-बाह्ये नक्षत्रमण्डले मुहूर्तगतिं ज्ञातुं प्रश्नयन्नाह-'जयाणं भंते इत्यादि, 'जयाणं भंते ! णक्खत्ते' यदा-यस्मिन्काले खलु भदन्त ! नक्षत्रम्-अभिजित् प्रभृतिकम् 'सवबाहिरं मंडलं उवसंकमित्ता चारं चरइ' सर्वबाह्य' सर्वापेक्षया बाह्य बहिर्भूतं यन्मण्डलं तदुपसंक्रम्यहै । ५९ को ३६७ गुणा करने पर ११५६३७६६३ रूप राशि होजाती है इस में २१९६० का भाग देने पर ५२६५ आते हैं और शेष में १८२६३ बचते हैं सो १९९६.२ इतने संख्यक भाग प्रमाण सर्वाभ्यन्तर मंडल में अभिजित आदि १२ नक्षत्रों की एक एक मुहूर्त मे गति होती है। बाहय नक्षत्र मंडल में मुहूर्तगति प्ररूपणा-इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है-(जयाणं भंते ! नक्खत्ते) हे भदन्त ! जिसकाल में अभिजित् आदिनक्षत्र (सव्ववाहिरं मंडलं उवसंकमित्ता) सर्वबाह्यमंडल को प्राप्तकर (चारं चरइ) બધા મુહૂર્તોના ભાગો થઈ જાય છે. આમાં ૩૦૭ જોડવાથી ૨૧૯૬૦ ભાગ રાશિ આવી જાય છે. આ ભાગ રાશિ દરેક મંડળમાં છેદક રાશિ છે. સર્વાત્યંતરમંડળની પરિધિ ૩૧૫૦૮૯ પેજન જેટલી છે. આ જન રાશિમાં ૩૬૭ વડે ગુણાકાર કરવાથી ૧૧૫૬૩૭૬૬૩ આ રૂપ સંખ્યા આવે છે. આમાં ૨૧૯૬૦ ને ભાગાકાર કરવામાં આવે તે પ૨૬૫ આવે છે અને શેષમાં ૧૮૨૬૩ અવશિષ્ટ રહે છે. તે ફર આટલી સંખ્યાભાગ પ્રમાણ સર્વાત્યંતરમંડળમાં અભિજિત વગેરે નક્ષત્રની એક-એક મુહૂર્તમાં ગતિ થાય છે. બાહ્ય નક્ષત્રમંડળમાં મુહૂર્તગતિની પ્રરૂપણ मामा गौतमस्वामी प्रभुने मेवी शत प्रश्न या छ , 'जयाणं भंते ! नक्खत्ते है मत! २ मां मिल पोरे नक्षत्री 'सव्वबाहिरं मडलं उवसंकमित्ता' समाह જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy