SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २०६ जम्बूद्वीपप्रज्ञप्तिसूत्रे ___ सम्प्रति एषामेव मेरुपर्वतमवधीकृत्याबाधां दर्शयितुमाह-'जंबुद्दीवेणं इत्यादि, 'जंबु दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वदीपमध्यजम्बूद्वीपे इत्यर्थः 'मंदरस्स पवयस्स' मन्दरस्य-मेरुनामकस्य पर्वतस्य 'केवइयाए अबाहाए' कियत्या-कियत्प्रमाणकया अबाधया 'सव्यभंतरे णक्खत्तमंडले पन्नत्ते' सर्वाभ्यन्तरम्-सर्वमण्डलापेक्षया अभ्यन्तरवर्ति नक्षत्रमण्डलं प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चोयालीसं जोयणसहस्साई' चतुश्चखारिंशद् योजनसहस्राणि 'अट्ठयवी से जोयणसए' अष्टौ च विंशति योजनशतानि विंशत्यधिकानि अष्टौ योजनशतानीत्यर्थः 'अबाहाए सबभंतरे णक्खत्तमंडले पन्नत्ते' अबाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तं कथितम्, चतुश्चत्वारिंशद् योजनसहस्त्राणि विंशत्यधिकानि अष्टौ योजनशतानि एतावत्प्रमाणकाबाघया मेरुपर्वतमवधी. कृत्य सर्वाभ्यन्तरं नक्षत्रसण्डलं कथितमिति भावः । अत्रत्योपपत्ति यथा सूर्यमण्डलाधिकारे प्रदर्शिता तथैवात्रापि ज्ञातव्या विस्तरभयानात्र पुनरावर्त्यते इति । पूछा है-'जंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए सव्वभतरे णक्खत्तमंडले पण्णत्ते' हे भदन्त ! इस जम्बूद्वीप नाम के द्वीप में स्थित सुमेरु पर्वत से सर्वाभ्यन्तर सर्वमहलों की अपेक्षा अभ्यन्तर मंडल मे स्थित नक्षत्र मंडल कितना दूर है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! चोया. लीसं जोयणसहस्साई अट्ठय वीसे जोयणसए अबाहाए सव्वभंतरे णक्वत्तमडले पत्रत्ते' हे गोतम! सुमेरु से चबालीस हजार आठसो वीस योजन दूर सर्वाभ्यन्तर नक्षत्र मंडल है। इस सम्बन्ध में स्पष्टीकरण सूर्य मण्डलाधिकार में जैसा किया जा चुका है-वैसा ही वह यहां पर भी जानलेना चाहिये हम विस्तार हो जाने के भय से उसे यहां पुनः प्रकट नहीं कर रहे हैं। सर्वबाह्य नक्षत्र मडल की अबाधा का कथन-इस में गौतमस्वामी ने प्रभु से આની મેરુથી અબાધા કેટલી છે? આનું કથન–આમાં ગૌતમસ્વામીએ પ્રભુને આ જાતને अ य छ । 'जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए सव्वन्भंतरे णक्खत्तमंडले पण्णत्ते' हे महत! मादी५ नाम द्वीपमा स्थित सुभेयुपतिथी સર્વત્યંતર સર્વમંડળની અપેક્ષાએ અત્યંતરમંડળમાં સ્થિત નક્ષત્રમંડળ કેટલા દૂર પર स्थित १ साना वामम प्रभु ४३ छ-'गोयमा ! चोयालीसं जोयणसहस्साई अट्ठय वीसे जोयणसए अबाहाए सव्वन्भंतरे णक्खत्तमंडले पन्नत्ते' हे गौतम ! सुभेथी ४४ ४१२ ૮ સે ૨૦ એજન દૂર સત્યંતર નક્ષત્રમંડળ છે. આ સંબંધમાં સ્પષ્ટીકરણ સૂર્યમંડળાધિકારમાં જે પ્રમાણે કરવામાં આવ્યું છે, તેવું જ અત્રે પણ સમજી લેવું જોઈએ. વિસ્તારભયથી અત્રે પુનઃ સ્પષ્ટીકરણ કરતા નથી. સર્વબાહ્ય નક્ષત્રમંડળની અખાધા-કથન भामा मातभस्वाभीमें प्रभुने मेवी रीते प्रश्न यो छ , 'जंबुद्दीवे णं भंते ! दीवे જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy