SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू० १४ मुहूर्तगतिनिरूपणम् १८५ कस्यावयविन इमे भागा इत्याशङ्कायामाह - 'मंडल' इत्यादि, 'मण्डल' तेरसहिं सहस्से हिं' मण्डलम् सर्वाभ्यन्तरमण्डलम् - त्रयोदशभिः सहस्रैः 'सत्तहिय पणवीसेहि छेत्ता इति' सप्तभिश्च पञ्चविंशत्या शतैः छित्वेति, सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागैश्छित्वा - विभागं कृत्वा पञ्च योजनसहस्राणि त्रिसप्ततिं च योजनानि, सप्तसप्ततिं च चतुश्चत्वारिंशदधिकानि भागशतानि गच्छेति चन्द्र इति । कथमेवं भवतीति चेदत्रोच्यते - प्रथमतस्तावत् सर्वाभ्यन्तरमण्डस्य परिक्षेपः लक्षत्रयं पञ्चदशयोजन सहस्राणि एकोन नवति ३१५०८९ संख्यकः स च परिक्षेष: द्वाभ्यामेकविंशत्यधिकाभ्या शताभ्यां २२१ गुण्यते तदा ६९६३४६६९ एतावत्प्रमाणं जायते, अस्य राशेः त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैः भागे कृते सति लब्धानि भवन्ति, पञ्चयोजनसहस्राणि त्रिसप्तत्यधिकानि अंशाश्च सप्तसप्ततिशतानि चतुश्चत्वारिशदधिकानि ५०७३१३७२५ ।। अथ यदि मण्डलस्य परिधिः त्रयोदश सहस्रादिकेन भाजकेन राशिना भाज्यस्तदा किमर्थ मेकविंशत्यधिकाभ्यां द्वाभ्यां शताभ्यां मण्डलपरिधि र्गुण्यते तत्रोच्यते - चन्द्रस्य मण्डलपूरणकालो द्वाषष्टिमुहूर्ताः एकस्य च मुहूर्तस्य संबन्धिनस्त्रयोविंशतिरेक विशत्यधिकशतद्वयभागाः मुहूर्तानां सवर्णनार्थमेकविंशत्यधिकशतद्वयेन गुणने त्रयोविंशत्यंशप्रक्षेपे च अवयव वाची होता है तो ये भाग यहां किस अवयवी के लिये कहे गये हैं ? इस प्रकार की आशंका होने पर कहा गया है- 'मंडलं तेर सहि सहस्सेहिं सतहिय पणवीसेहिं छेता' सर्वाभ्यन्तर मण्डल को १३७२५ भागों से विभक्त करके इन भागों को लिया गया है - इसका तात्पर्य ऐसा है कि सर्वाभ्यन्तर मण्डल की परिधि ३१५०८९ योजन की है इस में २२१ का गुणा करना चाहिये तब यह मण्डल परिधि की राशि ६९६३४६६९ इतनी हो जाती है इस में १३७३५ से भाग देने पर ५०७३ ३७२५ इतने लब्ध होते हैं यदि मंडल की परिधि - १३७२५ से विभक्त की जाती है तो फिर उसमें २२१ से गुणा क्यों किया गया है ? तो इसका उत्तर ऐसा है-चन्द्र का मण्डलपूरण काल ६२ मुहूर्त का है एक ७७४४ --- અવયવવાચી હાય છે તા અત્રે એ ભાગા કયા અવયવી માટે કહેવામાં આવેલા છે ? તે या शंना सभाधान भाटे अडेवामां आयु छे है- 'मंडलं तेरसहि सहस्सेहिं सतहिय पणवीसेहिं छेता' सर्वाभ्य ंतरमंउजने १३७२५ लागोभां विलत ने मा लागोने લેવામાં આવ્યા છે. તાપય આ પ્રમાણે છે કે સર્વો−તરમંડળની પરિધિ ૩૧૫૦૮૯ ચેાજન જેટલી છે. આમાં ૨૨૧ ના ગુણુાકાર કરવા જોઇએ ત્યારે આ મંડળ-પરિધિની રાશિ ૬૯૬૩૪૬૬૯ આરતી થઇ જાય છે. આમાં ૧૩૭૨૫ ના ભાગાકાર કરવાથી ૫૦૭૩ છુછુ આટલી ઉપલબ્ધી થાય છે. જે મંડળની પિરિધ ૧૩૭૨૫ વડે વિભક્ત કરવામાં આવે છે. તે તેમાં ૨૨૧ ને ગુણાકાર શા માટે કરવામાં આવેલ છે? તે આને જવાબ આ પ્રમાણે છે—ચન્દ્રના મડળ પૂરણકાળ ૬૨ મુહૂર્ત જેટલા છે. એક મુહૂર્તીના ज० २४ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy