SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे त्रिंशदधिकानि, उभयोः संकलने षट्शतानि षष्ट्यधिकानीति ॥ 'तिण्णि य जीवण सय सहस्सा' त्रीणि योजनशतसहस्राणि लक्षत्रयमित्यर्थः ' अट्ठारस सहरसाई' अष्टादश सहस्राणि 'तिष्णिय पण्णरसुत्तरे जोयणसए परिक्खेवेणं' त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण, त्रयोलक्षाः अष्टादशसहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण भवति, अत्र जम्बूद्वीपपरिधौ षष्ट्यधिकषट्शतपरिधेः प्रक्षेपे सति त्रयो योजनलक्षा अष्टादशसहस्राणि त्रीणि च पञ्चदशोत्तराणि योजतशतानि ३१८३१५ परिक्षेपो भवतीत्यर्थः । सम्प्रति द्वितीयं सर्वबाह्यमण्डलं दर्शयितुमाह- 'बाहिराणंतरेणं पुच्छा' बाह्यानन्तरं द्वितीय मण्डलं पृच्छा, हे भदन्त बाह्यानन्तरं द्वितीयं चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियता परिक्षेपेण च प्रज्ञप्तमिति पृच्छापदेन संगृह्यते प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'एगं जोयणसयसहस्सं' एकं योजनशतसहस्रं लक्षैकयोजनमित्यर्थः 'पंचसत्तासीए जोयणसए' पञ्चसप्ताशिर्ति योजनशतानि, सप्ताशीत्यधिकानि पञ्चयोजनशतानीत्यर्थः 'णवय एगसट्टिभाए जोयणस्स' नवचैकपष्टिभागान् योजनस्य ' एगसद्विभागं च सत्तहा छेत्ता' एकषष्टिभागं च सप्तधा छित्वा 'छ चुण्णियाभाए' षट् च चूर्णिकाभागान् ६ सौ ६० योजन का होजाता है । 'तिष्णि य जोयणसय सहस्साई अठ्ठारस सहस्साइं तिष्णिय प्रष्णरसुत्तरे जोयणसए परिक्खेवेणं' तथा इसका परिक्षेप का परिमाण ३१८३१५ योजन का है जम्बूद्वीप की परिधि में ६६० परिधि के प्रमाण को मिला देने पर पूर्वोक्त परिधि का प्रमाण निकल आता है। द्वितीय सर्वबाहयचन्द्रमंडल के सम्बन्ध में विचार 'बाहिराणंतरेणं पुच्छा' हे भदन्त ! बाह्यानन्तर द्वितीय चन्द्र मंडल का आयाम और विष्कम्भ कितना है ? और इसका परिक्षेप कितना है ? इस प्रश्न के उत्तर में प्रभु गौतमस्वामीसे कहते हैं- 'गोयमा ! एवं जोयणसय सहस्सं पंच सत्तासीए जोयणसए णवय एगसहिभाए जोयणस्स एगसट्टिभागं च सत्तहा १७८ છે તેમજ દરેક પા ભાગ ૩૩૦ ચેાજન જેટલા છે. બન્નેના ચેગ ૧ લાખ ૬ સે ૬૦ योन छे, 'तिणि य जोयणसय सहस्साइं अट्ठारससहस्साइ तिणि य पण्णरमुत्तरे जोयणसए परिकखेवेणं' तेमन याना परिक्षेपतु परिमाणु ३१८३१५ योन भेटसु छे. मंजूदीपनी પરિધિમાં ૬૬૦ પરિધિના પ્રમાણને જોડવાથી પૂર્વોક્ત પરિધિનું પ્રમાણુ નીકળી આવે છે. દ્વિતીય સબાહ્ય ચન્દ્રમ`ડળના સબંધમાં વિચાર– 'बाहिराणंतरेणं पुच्छा' हे लहंत ! माह्यानन्तर द्वितीय यन्द्रभउजना यायामવિષ્ણુભા કેટલા છે ? અને આના પરિક્ષેપ કેટલે છે ? એ પ્રશ્નના જવાખમાં પ્રભુ ગૌતમ स्वाभीने हे छे - 'गोयमा ! एगं जोयणसयसहस्स पंचसत्तासीए जोयणसए णवय एगसट्ठिभाए जोयणस्स एगसट्टिभागं च सत्तहा छेत्ता छ चुण्णियाभाए आयामविक्खंभेणं' हे गौतम! જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy