SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् १७९ 'आयामविक्खंभेणं' आयामविष्कम्भाभ्याम् एकं लक्ष सप्ताशीत्यधिकपञ्चयोजनशतानि नवचैकषष्टिभागान् योजनस्यैकं पष्टिभागं सप्तधा छित्वा षट्चूर्णिकाभागान १००५८७ एतावत्प्रमाणकायामविष्कम्भाभ्यां सर्वबाद्य द्वितीयचन्द्रमण्डलं भवतीति भावः। अत्र पूर्वराशे सप्तति योजनानि, एकपञ्चाशतं चैकपष्टिभागान् योजनस्य एकस्यैकस्यैकपष्टिभागस्य सप्तधा छिनस्य एकं भागमपनीयोपपत्तिः कर्तव्या सूर्यनिरूपणाधिकारे कृता विस्तरभयानात्र पुनर्विशेषतो लिख्यते इति । 'तिणि य जोयणसयसहस्साई' त्रीणि च योजनशतसहस्राणि त्रयो लक्षा इत्यर्थः 'अट्ठारससहस्साई' अष्टादशसहस्राणि 'पंचासीइंच जोयणाई परिक्खेवेणं' पञ्चाशीति च योजनानि परिक्षेपेण लक्षत्रयम् अष्टादशसहस्राणि पश्चाशीति योजनानि ३१८०८५ एतावत्प्रमाणकपरिक्षेपेण द्वितीयं चन्द्रमण्डलं प्रज्ञप्त. मित्यर्थः सर्ववाह्य द्वितीयमण्डलपरिधे द्वेशते त्रिंशदधिके योजनानामपनयने यथोक्तं परिक्षेप. मानं भवतीति सर्वबाह्य द्वितीयमण्डलमिति । अथ तृतीयं सर्वबाह्यमण्डलं दर्शयितुमाह'बाहिरतच्चेणं' इत्यादि, 'बाहिरतच्चेणं भंते ! चंदमंडले पन्नत्ते' सर्वबाह्य तृतीयं खलु भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियता परिक्षेपेण च प्रज्ञप्तमिति प्रश्न: छेत्ता छ चुण्णियाभाए आयामविक्खंभेणं' हे गौतम ! १००५८७%, योजन का तथा १ भाग के ७ भागों में से ६ भाग का द्वितीय चन्द्र मण्डल का आयाम और विष्कम्भ है तथा 'तिणि य जोयणसयसहस्साई अट्ठारसहस्साइं पंचासीइंच जोयणाई परिक्खेवेणं' ३१८०८५ योजन का इसका परिक्षेप है। इसका जो आयाम और विष्कम्भ का प्रमाण कहा गया है वह पूर्वमण्डल राशि में से ७२. योजन को तथा एक षष्टि भाग को ७ से विभक्त कर १ भाग को घटां करके हुआ कहा गया है। यह विषय हमने सूर्यनिरूपण के अधिकार में किया है अतः वहीं से इसे जानलेना चाहिये उसे यहां पर लिखने में ग्रन्थ का कलेवर बढजाने का भय है तथा-सर्वबाह्य द्वितीय मंडल की परिधि मे से २३० से कुछ अधिक योजनों के घटाने से पूर्वोक्त प्रमाण परिक्षेप का निकल आता हैं। ૧૦૦૫૮૭૬ જનને તેમજ એક ભાગના ૭ ભાગમાંથી ૬ ભાગેને દ્વિતીય ચંદ્રमग मायाम-43 छ. तम तिण्णि य जोयणसयसहस्साई अट्ठारस सहस्साई पंचासीईच जोयणाई परिक्खेवेणं' 3१८०८५ येन माने। परिक्षे५ छ. मेरे આયામ અને વિષ્કભનું પ્રમાણ કહેવામાં આવેલું છે તે પૂર્વમંડળ રાશિમાંથી ૭૨ જન તેમજ એકષષ્ટિ ભાગને ૭ માંથી વિભક્ત કરીને એક ભાગ જેટલું કામ કરીને કહેવામાં આવેલું છે. આ વિષયનું પ્રતિપાદન અમે સૂર્ય નિરૂપણના અધિકારમાં કરેલું છે એથી જિજ્ઞાસુ મહાનુભાવે ત્યાંથી જ જાણવા પ્રયત્ન કરે. ગ્રન્થ વિસ્તારમયથી અહીં પુનઃ તેની સ્પષ્ટતા કરવામાં આવતી નથી. તેમજ સર્વબાહા દ્વિતીયમંડળની પરિધિમાંથી ૨૩૦ કરતાં કંઈક વધારે જનને ઘટાડવાથી પૂર્વોક્ત પ્રમાણુ પરિક્ષેપનું નીકળી આવે છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy