SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०१३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् १७५ परिक्खेवेणं' इत्यस्य ग्रहणं भवंतीति 'चंदमंडले' चन्द्रमण्डलमभ्यन्तरतृतीयम् 'केवइयं आयामविक्खंभेणं' कियदायामविष्कम्भाभ्याम्, 'केवइयं परिक्खेवेणं' कियता परिक्षेपेण सम्पूर्णप्रश्नस्तु इत्यम्-तथाहि-हे भदन्त ! अभ्यन्तरतृतीयं खलु चन्द्रमण्डलडम्, कियदायामविष्कम्भाभ्यां कियता परिक्षेपेण च कथितमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'णवण उई जोयणसहस्साई नवनवति योजनसहस्राणि नवाधिकानि नवति योजनस स्राणीत्यर्थः 'सतय पंचासीए जोयणसए' सप्त च पश्चाशीति योजनशतानि पश्चाशीत्यधिकानि सप्त योजनशतानीत्यर्थः 'इगतालीसं च एगसद्विभाए जोयणस्स' एकचत्वारिंशच्चैकषष्ठिभागान् योजनस्य 'एगसद्विभागं च सत्तहा छेता' एकस्य योजास्य चैकषष्टिभागरतं सप्तधा छित्वा 'दोण्णि य चुणियाभाए आयामविक्खंभेणं' द्वौ च चूर्णिकाभागौ आयामविष्कम्भाभ्यां भवति नवनवतियोजनसहस्राणि पश्चाशीत्यधिकानि सप्त योजनशतानि एकचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकं चैकषष्टिभागं सप्तधा छित्वा द्वौ चूर्णिकाभागौ ९९७८५६१५ आयामविष्कम्भाभ्यां भवतीत्यर्थः, द्वितीयमण्डलगतराशौ द्वा सप्तति योजनानि एकपञ्चाशतं चैकपष्टिभागान् योजनस्य एकं च चूर्णिकाभागमधिक प्रक्षिप्य यथोक्तं मानं भवतीति ज्ञातव्यम् । 'तिणि य जोयणसयसहस्साई' त्रीणि च योजनशतसहस्राणि 'पण्णरस जोयणसहस्साई पञ्चदश योजनसहस्राणि 'पंचयइगुणापण्णे जोयणसए किंचि विसेसाहिए परिक्खेवेणं ति' पञ्चय एकोन पञ्चाशद् योजनशतानि एकोन है वह आयाम और विष्कम्भ की अपेक्षा कितना बडा है-तथा परिधि इसकी कितनी बडी है ? इसके उत्तर में प्रभु ने ऐसा कहा है-हे गौतम ! 'णवणउई जोयणसहस्साई सत्तय पंचासीए जोयणसए इगतालीसंच एगसहिभाए जोयणस्स एगसद्विभागंच सतहा छेता दोण्णि य चुणियाभाए आयामविस्खंभेगं' तृतीय अभ्यन्तर चन्द्र मंडल का आयाम विष्कम्भ ९९७८५ योजन का है द्वितीय मंडल की आयाम विष्कम्भ की राशि प्रमाण में-७२ योजन को तथा ५. और एक चुर्णिका भाग को प्रक्षिप्त करने पर यह पूर्वोक्त तृतीय मंडल का आयाम विष्कम्भ का प्रमाण निकल आता है 'तिष्णिय जोयणसयसहस्साई જાતને પાઠ સંગૃહીત થયે છે કે-હે ભદંત! તૃતીય જે અત્યંતર ચન્દ્રમંડળ છે તે આયામ અને વિષ્કભની અપેક્ષાએ કેટલું વિશાળ છે? એના જવાબમાં પ્રભુ કહે છે गौतम! 'णवणउइं जोयणसहस्साई सतय पंचासीए जोयणसए इगतालीस च एगसटि भाए जोयणस्स एगसट्ठिभागं च सत्तहा छेता दोणि य चुण्णियाभाए आयामविक्खंभेण, તૃતીય અત્યંતર ચંદ્રમંડળને આયામ વિષ્કમ ૯૭૮૫ર્ફે રોજન જેટલું છે. દ્વિતીય મંડળની આયામ વિન્ડંભની રાશિ પ્રમાણમાં ૭૨ જનને તેમજ ૫૦ અને એક ચુર્ણિકા ભાગને પ્રક્ષિપ્ત કરીને આ પૂવકૃત તૃતીયમંડળના આયામ-વિખંભનું પ્રમાણ नाजी साव छ. 'तिण्णि य जोयणसयसहस्साई पण्णरसजोयणसहस्साई पंचय इगुणापणे જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy