SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७४ जम्बूद्वीपप्रज्ञप्तिसूत्रे एको भागो द्वितीयचन्द्रमण्डले आयामविष्कम्भचिन्तायामधिकत्वेन प्राप्तो भवति :प्रथम मण्डलापेक्षया एतच प्रमाणं पूर्वमण्डलराशौ प्रक्षिप्यते तदा नवनवति योजनसहस्राणि द्वादशाधिकानि सप्तयोजनशतानि एकश्चाशतं चैकपष्टिभागान् योजनस्यैकं चैकंपष्टिभागं सप्तधा छित्वा एकं चूर्णिकाभागमायमविष्कम्भमानं भवतीति । 'तिण्णि य जोयणसयसहस्लाई' त्रीणि च योजनशतसहस्राणि लक्षत्रयमित्यर्थः 'पण्णरससहस्साई' पञ्चदश योजनसहस्राणि 'तिण्णिय एगणवीसे जोयणसए' त्रीणिचैकोनविंशति योजनशतानि, एकोनविंशत्यधिकानि त्रीणि योजनशतानि, इत्यर्थः 'किंचि विसेसाहियाई परिक्खेवेणं' किश्चिद्विशेषाधिकानि परिक्षेपेण, ३१५३१९ किश्चिद्विशेषाधिका नि, एतावत्प्रमाणानि परिक्षेपेण भवतीत्यर्थः, इति द्वितीयं मण्डलं कथितमिति । युक्तिस्तु-प्रथम मण्डलपरिधौ द्वासप्तति योजनादीनां परिरये त्रिंशदधिक द्वि योजनशतरूपे प्रक्षिप्ते सति यथोक्तं प्रमाणं भवतीति द्वितीयं मण्डलम् ॥ ___ अथ तृतीयं मण्डलं वक्तुमाह-'अभंतरतचेणं जाव पन्नत्ते' अभ्यन्तरतृतीयं यावत्प्रज्ञप्तम, अत्र यावत्पदेन संपूर्णोऽपि प्रश्नः संग्रहीतव्यः, 'चंदमंडळे केवइयं आयामविक्खंभेणं केवइयं द्वितीय चन्द्र मण्डल में आयाम विष्कम्भ के विचार में प्रथम मण्डलकी अपेक्षा अधिक रूप से प्राप्त होता है, इस प्रमाण को पूर्व मण्डल राशि में प्रक्षिप्त कर देने पर ९९७१२० योजन का तथा एक योजन के कृत ६१ भागों में से एक भाग के ७ टुकडों में से १ टुकडे अधिक का आयामविष्कम्भ प्रमाण हो जाता है 'तिणि य जोयणसयसहस्साई पन्नरस सहस्साई तिणि य एगूणवीसे जोयणसए किंचि विसेसाहियाई परिक्खेवेणं' तथा परिक्षेप का प्रमाण ३१५३१९ योजन से विशेषाधिक हो जाता है प्रथम मण्डल की परिधि में २३० प्रक्षिप्त करने पर कुछ इतना इसकी परिधिका प्रमाण निकल आता है, द्वितीय मण्डल आयामादि कथन समाप्त तृतीयमंडल वक्तव्यता 'अभंतरतच्चेणं जाव पन्नते' तृतीय मडल की वक्तव्यता में यहां यावत्यदसे ऐसा पाठ संगृहीत हुआ है-हे भदन्त ! तृतीय जो अभ्यन्तर चन्द्र मंडल રૂપમાં પ્રાપ્ત થાય છે. આ પ્રમાણને પૂર્વમંડળ રાશિમાં પ્રક્ષિપ્ત કરવાથી ૯૯૮૧૨ જનને તેમજ એક જનના કરવામાં આવેલા ૬૧ ભાગમાંથી એક ભાગના કકડાઓभांथा १ ४४ मधिन मायाम- विम प्रभाए थ छ. 'तिण्णि य जोयणसयसहस्साई पण्णरससहस्साई तिण्णिय एगूणवीसे जोयणसए किंचिविसेसाहियाइं परिक्षेवेणं' તેમજ પરિસેપનું પ્રમાણ ૩૧૫૩૧૯ યજન કરતાં કંઈક વિશેષ થઈ જાય છે. પ્રથમ મંડળની પરિધિમાં ૨૩૦ પ્રક્ષિપ્ત કરવાથી આટલું આની પરિધિનું પ્રમાણ નીકળી આવે છે. દ્વિતીયમંડળ આયામાદિ કથન સમાપ્ત 'अभंतरतच्चेणं जाव पन्नते' तृतीयमनी १४व्यतामi AM यावत् ५४थी मा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy