SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कार: सू० ३९ पण्डकवनवर्णनम् ४७१ अथ मन्दरगिरिवर्ति पण्डकवनं नाम चतुर्थवनं वर्णयितुमुपक्रमते - कहि णं भंते ! इत्यादि । मूलम् - कहि णं भंते । मंदरपव्वए पंडगवणे णामं वणे पण्णते ? गोयमा ! सोमणसवणस्स बहुसमरमणिज्जाओ भूमिभागाओ छत्तीसं जोयणसहस्साइं उद्धं उप्पइत्ता एत्थ णं मंदरे पव्वए सिहरतले पंडगवणे णामं वणे पण्णत्ते, चत्तारि चउणउए जोयणसए चक्कवालविवखंभेणं वट्टे वलयाकार संठाणसंठिए, जेणं मंदरचूलियं सव्वओ समंता संपरिवाणं चिgs तिष्णि जोयणसहस्साई एगं च बावट्ठे जोयणसयं किंचिविसे साहियं परिवखेवेणं, से णं एगाए पउमवर वेइयाए एगेण य वणसडेणं जाव कि हे देवा आसयंति, पंडगवणस्स बहुमज्झदेसभाए एत्थ णं मंदरचूलिया णामं चूलिया पण्णत्ता चत्तालीसं जोयणाई उद्धं उच्चणं मूले बारस जोयणाइं विक्खंभेणं मझे अटू जोयणाई विक्खंभेणं उपि चत्तारि जोयणाई विक्खंभेणं मूले साइरेगाई सत्तत्तीसं जोयणाई परिक्खेवेणं मज्झे साइरेगाई पणवीसं जोयणाइं परिक्खेवेणं उपि साइरेगाई बारसजोयणाई परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उपि तणुया गोपुच्छसंठाणसंठिया सव्ववेरुलियामई अच्छा साणं एगाए पउमवरवेइय। ए जाव संपरिक्खित्ता इति उपि बहुसमरमणि - ज्जे भूमिभाए जाव सिद्धाययणं बहुमज्झदेसभाए कोसं आया मेणं अद्धको विक्खंभेणं देसुणगं कोसं उद्धं उच्चत्तेणं अणेगखंभस्य जाव धूवकडुच्छुगा, मंदरचूलियाए णं पुरस्थिमेणं पंडगवणं पण्णासं जोयणाई ओगाहित्ता एत्थ णं महं एगे भवणे पण्णत्ते एवं जच्चेव सोमणसे दिशा में है विशाला १, माघ भद्रा २, अभयसेना ३, और रोहिणी ४, ये चार वापिकाएं नैर्ऋत्यकोण में हैं, तथा भद्रोत्तरा, १, भद्रा २, सुभद्रा ३, और भद्रावती ४, ये चार वापिकाएं वायव्य विदिशा में हैं ||३८|| ભદ્રા ૨, અભયસેના ૩ અને રાહિણી ૪ એ ચાર વાપિકાએ નૈૠત્ય કેણમાં આવેલી છે. તથા ભદ્રોત્તરા ૧, ભદ્રા-૨, સુભદ્રા, ૩ અને ભદ્રાવતી ૪ એ ચાર વાપિકાએ વાયવ્ય દિશામાં भावेसी छे. ॥ ३८ ॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy