SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे पुरुववणिओ गमो भवणाणं पुक्खरिणीणं पासायवडेंसगाण य सो चेव जाव सकीसाणवडेंसगा ते णं चेव परिमाणेणं ॥ सू० ३९॥ छाया - क खलु भदन्त ! मन्दरपर्वते पण्डकवनं नाम वनं प्रज्ञप्तम् ?, गौतम ! सौमनसवनस्य बहुसमरमणीयाद् भूमिभागात् षट्त्रिंशतं योजनसहस्राणि ऊर्ध्वमुत्पत्य अत्र खलु मन्दरेपर्वते शिखरतले पण्डकवनं नाम वनं प्रज्ञतम्, चत्वारि चतुर्नवतानि योजनशतानि चक्रवालविष्कंभेणं वृत्तं वलयाकार संस्थानसंस्थितं यत् खलु मन्दरचूलिकां सर्वतः समन्तात् सम्परिक्षिप्य खलु तिष्ठति त्रीणि योजनसहस्राणि एकं च द्वाषष्टं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण, तत् खलु एकया पद्मबरवेदिकया एकेन च वनषण्डेन यावत् कृष्णः देवा आसते, पण्डकवनस्य बहुमध्यदेश भागे अत्र खलु मन्दरचूलिकानाम चूलिका प्रज्ञप्ता चतुश्चत्वारिंशतं योजनानि ऊर्ध्वमुच्यत्वेन मूले द्वादश योजनानि विष्कम्भेण मध्ये अष्ट योजनानि विष्कम्भेण उपरि चत्वारि योजनानि विष्कम्भेण मूले सातिरेकाणि सप्तत्रिंशतं योजनानि परिक्षेपेण मध्ये सातिरेकाणि पञ्चविंशति योजनानि परिक्षेपेण उपरि सातिरेकाणि द्वादश योजनानि परिक्षेपेण मूले विस्तीर्णा, मध्ये संक्षिप्ता, उपरि तनुका, गोपुच्छसंस्थानसंस्थिता सर्ववैडूर्यमयी अच्छा सा खलु एकया पद्मवरवेदिकया यावत् संपरिक्षिप्ता इति उपरि बहुसमरमणीय भूमिभागो यावत् सिद्धायतनं बहुमध्यदेशभागे क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेण देशोने कं क्रोशमूर्ध्वमुच्चत्वेन अनेकस्तम्भशत यावद् धृपकच्छुका, मन्दरचूलिकायाः खलु पौरस्त्येन पण्डकवनं पञ्चाशतं योजनानि अवगाह्य अत्र खलु महदेकं भवनं प्रज्ञप्तम्, एवं य एव सौमनसे पूर्ववर्णितो गमो भवनानां पुष्करिणीनां प्रासादावतंसकानां च स एव नेतव्यः यावत् शक्रेशानयोः प्रासादावतंसकाः तेनैव परिमाणेन ॥ सू० ३९|| टीका- 'कहि णं भंते!' इत्यादि - क्व खलु भदन्त ! 'मंदर पव्वए' मन्दरपर्वते 'पंडगवणे णाम' पण्डकवनं नाम 'वणे' वनं 'पण्णत्ते ?' प्रज्ञप्तम्, 'गोयमा !' गौतम ! 'सोमणसवणस्स' सौमनवनस्य बहुसमरमणिज्जाओ' बहुसमरमणीयाद् 'भूमिभागाओ' भूमिभागात् 'छत्तीसं ' पण्डकचनका वर्णन 'कहिणं भंते ! मंदरपच्चए पंडगवणे णामं वणे पण्णत्ते' इत्यादि । टीकार्थ- गौतमस्वामी ने प्रभुश्री से ऐसा इस सूत्रद्वार। पूछा है- 'कहि णं भंते ! मंदरपच्चए पंडगवणे णामं वणे पण्णत्ते' हे भदन्त! मंदर पर्वत पर पण्डकवन नामका वन कहां पर कहा गया है १ उत्तर में प्रभुश्री कहते हैं - 'गोयमा ! પણ્ડક વનનું વન ४७२ 'कहिणं भंते! मंदरपव्बए पंडगवणे णामं वणे पण्णत्ते' इत्यादि टीडार्थमा सूत्र वडे गौतमे अनुने अन यछे 'कहिणं भंते ! मंदरपव्वए पंडवणे एडवन नाम वन या स्थणे मावेस छे ? णामं वणे पण्णत्ते' हे लहंत ! भर पर्वत पर જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy