SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० ३७ नन्दन वनस्वरूपवर्णनम् ४५५ सर्वविदिक्षु 'संपरिक्खिता' 'संपरिक्षिप्य - परिवेष्टय 'णं' खलु 'चिट्ठ इति' तिष्ठतीति, अथ मन्दरस्य बहिर्विष्कम्भादिमानमाह - 'णव जोयणसहस्साई' इत्यादि - नव नवसंख्यानि योजन - सहस्राणि 'णव य' नव च 'चउप्पण्णे' चतुष्पश्चशानि चतुष्पञ्चाशदधिकानि 'जोयणसए' योज नशतानि 'छच्चेगारसभाए' षट् चैकादशभागान 'जोयणस्स' योजनस्य 'बाहिं' बहिः बहिः प्रदेशे 'गिरिविवखंभो' गिरिविष्कम्भः गिरिः मन्दरस्य पर्वतस्य विष्कम्भः विस्तारः, पर्वतानां हि नितम्बभागे वाह्याभ्यन्तरभेदाद् द्वौ विष्कम्भौ भवतः, तत्र बाह्यो विष्कम्भः उक्तः, तथा - 'एग तीसं' एकत्रिंशतं 'जोयणसहस्साई' योजनसहस्राणि 'चत्तारि य' चत्वारि च 'अउ - णासीए' ऊनाशीतानि - ऊनाशीत्यधिकानि 'जोयणसए' योजनशतानि 'किंचिविसे साहिए' किञ्चिद्विशेषाधिकानि - किञ्चिदधिकानि 'बाहिं' बहि: - बहिः प्रदेशवर्ती 'गिरिपरिएणं' गिरिपरिरयः गिरेः मन्दरस्य परिश्यः परिधिः 'णं' खलु अस्तीति शेषः तथा 'अट्ठ' अष्ट 'जोयणसहस्साईं' योजनसहस्राणि 'णव य' नव च 'चउप्पण्णे' चतुष्पञ्चाशानि चतुष्पञ्चाशदधिका नि 'जोयणसए' योजनशतानि 'छच्चेगार सभाए' षट् चैकादशभागान् 'जोयणस्स' योजनस्य 'अंतो' अन्तः - मध्ये नन्दनवनात् प्रागू 'गिरिविवखंभो' गिरिविष्कम्भः - मेरुपर्वत विस्तारः, तथा (अट्ठावीi) अष्टाविंशति (जोयणसहस्साइं ) योजनसहस्राणि (तिष्णिय) त्रीणि च 'सोलसुतरे' पोडशो तराणि - षोडशाधिकानि ( जोयणसए) योजनशतानि (अट्ठय) अष्टच सव्वओ समता संपरिक्खि ताणं चिट्ठइति) यह नन्दन वन सुमेरु पर्वत को चारों ओर से घेरे हुए है । (णवजोयणसहस्साइणव य चउप्पण्णे जोयणसए छच्चेगारसभाए जोयणसए बाहिं गिरिविक्खंभो ) सुमेरुपर्वत का बाह्य विष्कम्भ ९९५४ योजन का और एक योजन के ११ भागों में ६ भाग प्रमाण है ( एगतीसं जोयणसहस्साइं चतारि य अउणासीए जोयणसए किंचि विसेसाहिए बाहि गिरिपरिरएणं, अट्ठ जोयणसहस्साई णव य चउपणे जोपणसए छच्चेगा रसभाए जोयणस्स अंतो गिरिविवखंभो इस गिरि का बाह्य परिक्षेप कुछ अधिक ३१४७९ योजन का है और भीतरी विस्तार इसका ५९५४ योजन का है और एक योजन के ११ भागों में से छ भाग प्रमाण है (अट्ठावीसं जोयणसहस्साई - 'जेणं मंदरं पव्वयं सव्वओ समता संपरिक्खिताणं चिट्ठइति' या नहनवन समेरु पर्वतथी ચામેર . આવૃત छे. 'णव जोयणसरस्साई णबय चउत्पण्णे जोयणसए छच्चेगार सभाए जोयणसए बाहिं गिरिविक्संभो' सुमेरु पर्वतनो माह्य विष्ल ८५४ योनन भेटलो उसने मे४ योजना ११ लोगोमा लाग प्रमाणु छे. 'एगतीसं जोयणसहस्साइं चतारिय अउणासीए जोयणसए किंचि विसेसाहिए बाहिं गिरिपरिरएणं, अट्ठ जोयणसहस्साई बय चउपण्णे जोयणसए छच्चेगारसभाए जोयणस्स अंतो गिरिविक्संभो' मा गिरिना मा પરિક્ષેપ કંઇક અધિક૩૧૪૭૯ ૨ાજન જેટલેા છે અને ભીતરી વિસ્તાર એના ૮૯૫૪ योन भेट भने योना ११ लोगोभांथी लोग प्रभाणु छे. 'अट्ठावीसं जोयण જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy