SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ ९७६ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'पडिले हित्ता' प्रतिलिख्य सिंहावलोकनन्यायेन अत्रापि आरोहतीति बोध्यम् 'संलेहणा झूसणाझूसिए' सल्लेखना जोषणाजुष्टः संलिख्यते कृशी क्रियते शरीरकषायाद्यनया इति संलेखना तपो विशेषलक्षणा तस्याः जोषणा सेवना तया जुष्टः सेवितः झुषितो वा क्षषितो यः स तथाभूतः 'भत्तपाणपडिआइक्खिए' भक्तपानप्रत्याख्यातः - प्रत्याख्यातम पानः प्रत्याख्याते भक्तपाने येन स तथाभूतः मूले क्तान्तस्य परनिपातः प्राकृतत्वात् 'पाओगए ' ' पादपोपगतः - पादो वृक्षस्य भूगतो मूलभागः तस्यैव अप्रकम्पतया उपगतम् अवस्थानं यस्य स तथाभूतः 'कालं अणवकखमाणे २ विहरइ' कालं मरणम् अनवकांक्षन् अवाञ्छन् विहरति 'तएण से भरह केवली सत्ततरिं पुव्वसय सहस्साई कुमारवास मज्झे वसित्ता' ततः खलु स भरतः केवली सप्तसप्ततिं पूर्वशतसहस्राणि सप्तसप्ततिं लक्षाणि कुमारवासमer कुमारभावे उषित्वा 'एगं वास सहस्से मंडलियरायमज्झे वसित्ता' एकं वर्षसहस्रं माण्डलिकराजा एकदेशाधिपतिः भावजधानत्वान्निर्देशस्य माण्डलिकत्वं तन्मध्ये उषित्वा 'छपुव्वसयसहस्साई वाससहस्नगाई महारायमज्झे वसित्ता' षट्पूर्वशतसहस्राणि वर्षसहसोनानि महाराजमध्ये चक्रवर्तित्वे उषित्वा 'तेसीइ पूव्वसय सहस्साई अगारवासमज्झे से देखा । ( पडिले हित्ता संलेहणाझूसणाझूसिए भत्तपाणपडिआइक्खिए ) अच्छी तरह से देखने रूप प्रतिलेखना करके ये उस पर चढ गये और काय एवं कषाय जिसके द्वारा कृश की जाती हैं। ऐसो संलेखना को इन्होंने बड़े आदर भाव से धारण कर लिया और भक्तपान का प्रत्याख्यान कर दिया । (पाओग कालं अणवकखमाणे २ विहरइ ) एवं पादपोपगमन सन्धारा अंगोकार कर लिया पादपोपगमन सन्धारे में जीव वृक्ष की तरह अप्रकम्प रूप से अवस्थित हो जाता है । इस सन्धारा को धारण करलेने पर उन्होंने अपने मरण की आकांक्षा नहीं की (तरणं से भर हे केवली सत्ततरं पुण्वसयसहस्साई कुमारवास मज्झेवसित्ता एवं वाससहस्सं मंडलियरायमज्झे बसिताछ पुत्रसयसहस्साइं वाससहस्सुणगाईं महाराय मज्झे वसित्ता तेसीइपुच्वसयस हरुलाई अगारवा समझे वसित्ता ) इस तरह वे भरत केवली ७० लाख पूर्व तक कुमार काल में रहे एक लाख पूर्व तक मांडलिक राजा रहे १ हजार वर्ष कम छ लाख पूर्व तक महाराज पद ( पडिले हित्ता सलेहा झूसणानूसिए भत्तपाणपाडआइक्खिर ) सारी शेते हर्शन ३५ प्रति લેખતા કરીને એ એ તેની ઉપર ચઢી ગયા. અને કાય તેમજ કષાય જેના વડે કૃશ કર વામાં આવે છે, એવી સલેખનાને એમણે ખૂબ જ આદરપૂર્વક ધારણ કરી અને ભક્ત याननु प्रत्याख्यान यु. ( पाओवगए कालं अणवखमाणे २ विहरड) तेभन पाहयायગમન સરિ। અગીકૃત કર્યાં. પાદપોપગમન સંથારામાં જીવ વૃક્ષની જેમ અપ્રકમ્પ રૂપથી અવસ્થિત થઇ જાય છે. એ સંથારાને ધારણ કર્યા પછી તેમણે પોતાના મૃત્યુની આકાંક્ષા કરી नहीं (तष णं से भरहे केवली सत्ततरि पुव्वसय सहस्साई कुमारवासमज्झ वसित्ता एवं वास सहस्सं मंडलियरायमज्झे वसित्ता छ पुग्वसयसहस्साई वाससहस्सूणगाई महाराय मज्झे वसित्ता तेसीइ पुव्वसय सहस्साई अगारवा समझे वसित्ता) मा प्रमाणे ते भरत पली ૭૦ લાખ પૂર્વ સુધી કુમાર કાળમાં રહ્યા. એક લાખ પૂર્વ સુધી માંડલિક રાજા રહ્યા. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy